SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Sh Mahavir Jain Aradhana Kendra Acharya Sh Kalassagar Gyanmandie मादा शवंजय सूनु स्वानिवोच्चकैः ॥ १६ ॥ लालने योजने शीघ्रा-कर्षणे दूरपातने ॥ दृढप्रहारेऽप्यनव- 360 देक एवार्जुनोऽधिकः ॥१७॥ निक्षिपन्नित्यशो दृष्टिं । शेरास्तेषूप्तेषु च ॥ विनये विक्रमे शी॥६॥ यें । पार्थं च बहुमन्यते ॥ १७ ॥ कालिंद्यामन्यदा शिष्यै-रममाणस्य रंगतः ॥ शेणस्यैका हिरजेन । जीवेनाकर्षि केनचित् ॥ १५ ॥ जिज्ञासुः शिप्यविनय-मरटहोण नच्चकैः ।। नदासीनेषु सर्वेषु । शक्रसूनुरधावत ॥ २० ॥ तस्येदृक् सत्वमालोक्य । मान्येऽस्मिन् विधित्विति ॥ मा भूयादस्य गर्वोऽपि । शेणस्तं प्रशशंस न ॥ १ ॥ अन्यदा पार्थपुरतो । रहस्त्वत्तोऽपरं न हि ॥ शिक्ष्यामि धनुर्विद्यां । स प्रतिज्ञामिति व्यधात् ॥ २२ ॥ अथैकदैकलव्याख्यो-ऽययन शेणस्य सन्निधौ ॥ नीचान्वयो धनुर्वेद ।नले. ने नयवानपि ॥ २३ ॥ गुर्वनावे स तु ज्ञणं । मृन्मयं पुतले व्यधात् ॥ तत्सादिकमथो धन्व-विद्यामन्यस्तवान् स्वयं ॥ २४ ॥ तस्यैवं गुरुनक्तस्य । कलान्यासं वितन्वतः॥ विचि पत्र लिखने । लाघवं समनूचरैः ॥ २५ ॥ भ्रमंस्तत्रान्यदा शेणा-नुगतोऽर्जुन आययौ ॥५ऋदादिकं तादृक् ।। तदृष्ट्वा स्वगुरुं जगौ ॥ ६ ॥ धनुर्वेद विना त्वां न। शिकायामि परं ॥६ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy