SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ।। ६२३ ।। www.kobatirth.org बुझस्तु स रज्जूनि । त्रोटयत्यतिदुर्मदः ॥ ५ ॥ रुषा दुर्योधनो जीमं । संतर्जयति नित्यशः ॥ जी मस्तान निवति । तदैव भुजपीरुनैः ॥ ६ ॥ दत्ते दुर्योधनो जोज्ये । विषं जीमस्य वृधः ॥ तदैवामृततां याति । तस्य तत्पुण्ययोगतः ॥ ७ ॥ यद्यत्रीमकृते चक्रे । प्रत्यनीकं सुयोधनः ॥ तत्तत्तस्य वृत्रैव स्यात् । कुपात्रे दत्तदानवत् ॥ ८ ॥ पंचोत्तरशतं तेऽपि । कर्णः सूतसुतश्च सः || कृपाचार्यानुरोर्विद्यां । जगृहुः पितृशासनात् ॥ ए ॥ तेषु प्रज्ञागुणेनालं । कर्णशक सुतावपि ॥ दुर्योधनस्तु कूटज्ञो । द्वेष्टि तौ ह्यविशंकितः ॥ १० ॥ श्रनध्यायेऽन्यदा तेषां । क्रीडतां कंडुकोऽवटे || न्यपतत्ते तदाकृष्टौ । विहस्ताः परितोऽनवन् ॥ ११ ॥ इतस्तत्रागमप्रो- श्वश्वामसुतसंयुतः ॥ शेो धनुर्विदां धुर्यः । कुमारांश्चेत्यभाषत ॥ १२ ॥ कथं संजय कूपस्य । जवंतः परितः स्थिताः ॥ निर्माग्या व पित्रा | संवेष्टय विगतोयमाः ॥ || १३ || कूपेऽत्र नोऽपतत्कीका - कंदुकस्तै रितीरिते ॥ शेाः शरैरनुस्यूतै- स्तमाकर्षत्क्षणादपि || १४ || तस्येति लाघवं ज्ञात्वा । गंगासूनुर्नृपांगजान् ॥ कृपाज्ञयाप्पयत्तस्मै । धनुर्वेदशिशिक्षा || १५ || तेष्वदीप्यत तेजोभिः । कर्णस्तारेषु चंदवत् ॥ तस्मादप्यधिकः शक्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ।। ६२३॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy