SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande माहा शत्रुजय स्तीर्थकृतस्ततः ॥१॥ इंश्केतुस्ततः कीर्ति-केतुर्वैरिकुलांतकृत् ॥ शुनवीर्यः सुवीर्यश्चा-नंत- 1 वीयर्यो नृपोऽजनि ॥२॥ तस्य सूनुः कृतवीर्यः । सुलूमश्चक्रवृत्ततः ॥ ततोऽप्यसंख्यनूपेषु । ॥ ५७ गतेष्वजनि शांतनुः ॥ ३ ॥ हस्तिनापुरसंस्थानः । स पातिस्म घरातलं ॥ ध्रुवस्विदशशैल स्यो । ज्योतिश्चक्रमिवाखिलं ॥॥ सोऽन्यदा नीलवसनो । बर्दिबईधरो नृपः ।। पूर्व वागुरिनी रूई । धनुष्मान वनमाविशत् ॥ ५ ॥ सर्वे कौतूहलोत्ताला । व्याधा विपिनमध्यगाः ॥ कोनयामासुरारण्यान । जीवान बूत्कारवैर्नवैः ॥ ६ ॥ धसंतः केऽपि धावंत-स्तर्जयंतश्च केचन ।। हक्कानिर्वनसत्वानि । विसत्वानि व्यधुः क्षणात् ॥ ७॥ नृपधन्वरवोत्कर्णा । अन्यणे मृगशावकाः ॥ चटुलैः स्मारयामासु-लोचनैर्वनितांबकं ॥ ॥ पापईिरससंसक्ते । समग्रे । धीवरे जने । हयाकृष्टो नृपो दूरं । जगाम मृगपृष्टगः ॥ ॥ यथा यथा मृगो याति । शांतनुश्च तथा तथा॥ आकृष्टधन्वा समतु-दाकृष्ट श्व पृष्टगः ॥ १० ॥ वेगिना तुरगेणाथ । रा- जा तत्र ब्रमन् वने ॥ गंगातटे महाचैत्य-मपश्यननिर्मितं ॥११॥ ततो दध्यौ घराधीशः। प्रासादोऽयं सुधोज्ज्वलः॥ यदीयकिरणैर्जाता । मन्ये गंगापि निर्मला ॥१२॥ अस्य कांति एउ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy