SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ Acharya Shn Kangar Gyanmandi Shahawan Aradhana Kendra www.kobatim.org शवजयी नवोंधकवृपण्याद्या । जझिरे शौरिन्नूभुजः ॥ सुवीरस्य पुनोंज-वृष्याद्या अमितौजसः ॥५॥ माहा सुवीरो मधुराराज्यं । स्वं दत्वा नोजवृष्णये॥ पुरं सिंधुषु सौवीरं । निधायास्यान्महाभुजः।एश ॥५॥ विन्यस्यांधकवृष्गि स्वे । राज्ये शौरियशस्विनं ।। सुप्रतिष्टमुनेः पार्थे । प्रव्रज्य प्रययौ शिवं ॥ ए३ ॥ नोजवृष्णेमधुरायां । राज्यं पालयतः सतः ॥ नग्रसेनोऽनवत्सूनु-रुदप्रभुजविक्रमः ॥ ए४ ॥ जडिरेंधकवृष्णेश्च । सुनायां दशात्मजाः ॥ समुविजयोऽशोन्यः । स्तिमितः सागरोऽपि च ॥ ए ॥ हिमवानचलश्चैव । धरणः पूरणस्तथा । अनिचशे वसुदेवो । दशाहाख्या दशापि ते ॥ ६ ॥ युग्मं ॥ समशीला अमी सर्वे । मिश्रः प्रीतिपरायणाः ॥ श. स्वशास्वकृतान्यासाः । पितृन्नक्तिं व्यधुर्मुदा ॥ ए॥ तेषामन्नूतामनुजे। कुंतीम च नामतः ॥ मिश्रो रूपश्रिया कामं । स्पईमाने कलोज्ज्वले ॥ ए॥ इतश्च पूर्व वृषन्न-स्वामिनः कुरुरित्यनूत् ॥ सूनुर्यस्यानिधानेन । कुरुक्षेत्रमिदोच्यते ॥ ॥१॥ । एए । कुरोः सूनुरनूस्तो । यन्नाम्ना हस्तिनापुरं ॥ हस्तिनूपतिसंताने । विश्ववीर्योऽत-ST वन्नृपः ॥ ४० ॥ सनत्कुमार इत्यासी-ब्रांतिः कुंथुररस्तथा ॥ ततः क्रमादमी चक्र-धरा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy