SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre मनंजय माहाण ५६५॥ चिने वासमसूत्रयत् ॥ २५ ॥ पन्नादेवीत्यन्निधया। पद्मादेवीव जंगमा ॥ तस्यार्धागं च राज्यं चा-लंचकार विकारमुक् ॥ २६ ॥ गुणैः शीलादिन्निस्तैस्तै- ह्यान्यंतरनिर्मलैः॥ सात्मानं नूपयामास । यथा दारादिनिर्वपुः ॥ २७ ॥ इतश्च प्राणतात्कल्पात् । पूर्णायुनवसं. कयात् ॥ प्रभुः श्रावणराकायां । तस्याः कुदाववातरत् ॥ २ ॥ चतुर्दशमहास्वप्नां-स्तीर्थकऊन्मसूचकान् ॥ सुखसुप्ता निशाशेषे । तदा देवी ददर्श सा ॥ २ ॥ ज्येष्टस्य कृष्णापृम्याने। श्रवणे कूर्मलाउन ॥ तमालश्यामललायं | समयेऽसूत सा सुतं ।। ३०॥ विहिते दिक्कुमारीतिः। सूतिकर्मणि नाक्ततः ॥ अईन स विंशतितमो । निन्ये मेरौ विडोजसा ॥३१॥ सौधर्मेशेन्संगनाज-विषष्टींगद् गुरोः॥ जन्मानिधेको विदधे । पावनैस्तीर्थवारितिः ॥ ३२ ॥ कृत्वा पूजां स्तुतिं नल्या । सर्वेऽपि सुरनायकाः ॥ मातुः पार्श्वे विभुं मु- त्वा । ययुनैदीश्वरादिषु ॥ ३३ ॥ चक्रे जन्मोत्सवं सूनोः । सुमित्रोऽपि नृपः प्रगे। मुनिसु. व्रत इत्याख्या-मपि लोकंपृणीनवन् ॥ ३५ ॥ ज्ञानत्रयपवित्रात्मा । बाल्यमुखध्य सर्ववित् * ॥ यौवने लगवान जातो। विंशतीष्वासनोन्नतः ॥ ३५ ॥ प्रनाकरनरेंइस्य । पृथ्वीपुरपतेः ॥६५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy