SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५६४॥ www.kobatirth.org राजवत् ॥ १४ ॥ पालयित्वा चिरं राज्यं । स्वीयसूनुं महागिरिं । सोऽभिषिच्य तपस्तar | त्रिदिवं प्रत्यपद्यत ॥ १५ ॥ तत्सुतोऽनू मिगिरि-स्ततो वसुगिरिस्ततः ॥ गिरिस्ततो मित्रगिरि - स्ततोऽनूत्सुयशा नृपः || १६ || सर्वे त्रिखंरुजोक्तारः । सर्वे संघाधिपा नृपाः ॥ श्रासन् श्रीसोमवंशेऽस्मिन् | जिनधर्मधुरंधराः ॥ १७ ॥ एवं क्रमेणासंख्याता । हरिवंशेऽनवन्नृपाः ॥ तपसा केऽपि निर्वाणं । ययुः स्वर्गे च केचन ॥ १८ ॥ प्रसंगाश विस्तारे । वींशात्सुतस्य च ॥ पंचपर्वानिरामश्रि । चरित्रं कीर्त्तयिष्यते ॥ १९ ॥ इतश्वात्रैव जरते । क्षेत्रे मगधमंडनं ॥ नाना पुरं राजगृह-मस्ति स्वस्तिकवध्रुवः ॥ २० ॥ सुमेरोराहतानीव | शृंगालि कनकोत्कराः ॥ गृहेऽपि दृश्यते । यत्र दारिद्र्य तस्काराः ॥ २१ ॥ तीर्थभूतं व्यसत्वं । सचैत्यं सुप्रदेशमत् ॥ श्रासीन्मुनीनामपि तत् । सेवनीयं सदा पुरं ॥ ॥ २२ ॥ सुपर्वनिर्बुधैर्यत्र । कविनिश्व कला करैः ॥ प्रीत्यास्थीयत मित्र | गुरुजि स्त्रिदिवाधिके ॥ २३ ॥ बभूव हरिवंशस्य । मुक्तामणिरिवामलः ॥ तत्रोग्रतेजसा मित्रः । सुमित्र इति भूपतिः ॥ २४ ॥ विनयेन बलेनापि । सौभाग्येन च सोऽधिपः ॥ विदुषां विद्विषां स्त्रीणां 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ५६४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy