SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय ॥ १७ ॥ सोऽन्यदा वहिरुद्याने । जिनपूजनसोयमः ॥ गतो विद्याधरं वीक्ष्य । पप्रच्छेति कु- माहा तो नवान् ॥ १७ ॥ सोऽपि तं प्राह नूपाल । नमस्कृत्य जिनानदं ।। शत्रुजयोङयंतायोरिहागां श्रोजिनांतिकं ॥२०॥ अश्र राजापि तवाक्या-जनं सस्मार रैवते ॥ चिंतयनिति धिग्जन्म। ममयो न नमामि तं ॥१॥राज्यं दत्वानुजायाय । जयसेनाय तत्क्षणात् ॥ चचालालपपरीवार-शनियुक् रैवतंप्रति ॥ २२॥ क्रमानुजयं गत्वा । पूजयित्वादिमं जिनं ॥ अष्टाझिकामहं कृत्वा । ततोऽगाश्वतं गिरि ॥ २३ ॥ कर्पूरकेसरैश्चारु-चंदनै दनोनवैः ॥ तत्रार्चयत्स नेमीशं । विधिना विविधैः सुमैः ॥ २५ ॥ दानशीलतपोनाव-लेदैरब्दचतुष्टय ॥ सोऽतिचक्राम सर्वेषां । पू. रयवर्धमर्थिनां ॥ २५ ॥ ज्ञानचंशदयातंज्ञे। दीक्षामादाय मुक्तिदां ॥ तपत्येष तपोऽत्यंत । जीमसेनो महामुनिः ॥ २६ ॥ पूर्वमीहरमहापाप-करोऽयं यत्र पर्वते ॥ अतोऽष्टमे दिने नू- ५५५॥ त्वा । केवली मुक्तिमेष्यति ॥ २७ ॥ इदमेतस्य माहात्म्यं । पर्वताधिपतेः सुराः ।। ज्ञानचं- 15 मुनींज्ञस्यात् । श्रुणुमोऽबुंदगा वयं ॥ २० ॥ महापापप्रकारो । महाकुष्टादिरोगिणः ॥ - For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy