SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा नंजय वैस्तत्र महोत्सवैः ।। जिनं सोऽपूजयनेमि । सह व्रात्रानुजेन च ॥ ७॥ ततो नत्वा जिना- धीशं । स्वदेशंप्रति सोऽचलत् ॥ संपूजितः पथि नौः। स्वपुरी प्रापत्सवैः ॥ ए ॥ अथ ॥५४॥ पौराः कृतोत्साहा-स्तं निरीक्ष्य सुलक्षणं । नत्सवैर्विविधैर्नृत्या-दिनिः प्रावेशयन्पुरीं ॥१॥ गृह्णन् लाजाः पुरस्त्रीणां । करैर्मुक्ता गवाहतः ॥ आशीःपुरस्सरं प्राप-उन्मना निजमंदिरं ॥ ॥ ११ ॥ वस्त्रविणतांबूल-वाजिवाग्वीक्षणादिन्निः ॥ सन्मान्य प्रेष्य लोकं तं । स समांतस्ततोऽविशत् ॥१२॥ कुलदेवान् स नत्वाश | भुक्त्वा साई स्वबंधुना ॥ विश्रभ्य च कणं प्राप । सनां सन्यैः स ब्राजितां ॥१३॥ररक स्वं च न त्रस्त-अके धर्म गतामयः॥ जग्राहार्थान लोनार्थी । समभुंक्त न शक्तितः ॥ १५ ॥ चौराणां समनूवार्ता । नार्ताः पौराः कदाचन ॥ न स्वधर्मच्युतिर्लोके । तस्मिन राज्यं प्रकुर्वति ॥ १५ ॥ स्मरन् पित्रोः सदा खे न । हतयोः शोकतत्परः ॥ तावुद्दिश्य महोमेना-मादधे जिनमंमितां ॥ १६॥ स्थानां द- *लयन दैन्यं । गुरुदेवेषु जक्तिन्नाक् ॥ राज्यं चकार संसार-विकारत्रासकारकः ॥ १७ ॥ अ लंध्यो वैरिणां दन-यौवराज्यो निजानुजे॥ मित्राय देशांतरिणे । कोशव्यापारमादिशत् ॥ पक ॥५५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy