SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shatavain Aradhana Kendra Acharya Sh Kalassagens Gyantande माहार जय सकलदानदः ॥ ५३ ॥ दिनैः कियनिर्गत्वा स । शत्रुजयगिरि जिनं ॥ पूजयित्वा च विधिना। Ka पुना रैवतमागमत् ॥ ५॥ गजेपदकुंमादि-पयोनिः स्नानमाचरन ॥ तऊलैः स्नाप्य नेपण मीशं । पुपुज कुसुमैर्घनैः ॥ ५५ ॥ अथांबां जगतामंबां । नत्या संपूज्य चादरात् ॥ विर तोऽचिंतयश्चित्ते । स इति प्रीतिपेशलः ।। ५६ ॥ शतानि त्रीणि वर्षाणि । राज्यं कृतममुष्य तु ॥ देवस्यैवां विकायाश्च । प्रसादान्महतो मया ॥५७ ॥ ततोऽतः परमेतस्य । श्रीनेमेरेव पादुके ॥ शरणं मम नयास्तां । सुतो राज्यं करोत च ॥ ५॥ निवेश्य राज्ये तनयं । प्रेष्य देशान् प्रति कृतं ॥ नीत्वा दीक्षां शुन्नध्याना-प्रांते प्रापचिवं च सः॥पए ॥ प्रत्य नग| वनेत-समयं वीक्षितं मया ॥ तजानेऽहं महातीर्थ-मिदमेव न चापरं ॥३१॥ प्राप्यते पुरु स्य तीर्थस्य सेवनात् ।। इह सर्वस्य संपतिः। परत्र च परं पदं ।। ६२ ।। सनंते सेवनाद्यस्य । प्राणिनः पापिनोऽप्यलं || सर्वकर्माणि संक्षिप्य । शिवमव्यक्तमक्षयं ।। ६३ ॥ भ्रमतां पकिणां खेऽपि । गया येषां स्पृशत्यमुं । लनंते कुमति नैते । किं पुनः सहवासिनः भाइति जांगलतः श्रुत्वा । महिमानं महागिरेः।। रैवतस्य मुदं प्रापुः। सर्वे तत्र तपोधनाः ५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy