SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४८ ॥ www.kobatirth.org ताहि पुर्वी चंपायां । कत्रीयः परजीवकः ।। अशोकचंनामाजू-दरिशे विरतो गृहा| तू ॥ ४३ ॥ नोि विचरन् सोऽय | वीक्ष्य जैनतपोधनान् । नत्वापृच्च दौर्भाग्य-जंगो- पायं दयामयान् ॥ ४४ ॥ ऊचुस्तं मुनयो वत्स । प्रमादकलितो जवे || जंतुर्जाम्पेत सर्वत्र । कर्मणा सबलोऽबलः ॥ ४५ ॥ तत्कर्म त्वन्यथाकर्तुं । शक्यते केनचिन्न हि ॥ बाध्यते केवल स्वात्मा | विकल्पैरेव निर्जरं ॥ ४३ ॥ विना जोगं न मुच्येत । जीवस्तत्कर्मपंजरात् ॥ सेवया रैवतादेर्वा । कृतया शुधनावतः ॥ ४७ ॥ इत्युक्त्वा विरतेऽयैषु । स ययौ रैवताचलं ॥ बिना जिला सक्तिः । प्रातनोत्स तपः स्थिरः ॥ ४८ ॥ कियनिर्दिवसैरंबा - देवी प्रीतिपरेत्यश्र || अदात्स्पर्शोपलं तस्मै । स्पर्शाल्लाहस्य हेमकृत् ॥ ४५ ॥ गत्वा स्वपुरं नृत्यान् । स्थापयित्वाद्यः जूरिशः || राज्यमर्थवलाल्लब्ध्वा । सर्वसौख्यान्यभुंक्त सः ॥ ५० ॥ अथैकदा चकारासौ | चिंतां चेतसि चारुधीः ॥ धिग्मे जीवितमर्थं च । राज्यं च निखिलाः स्त्रियः ॥ ५१ ॥ अंबिकायाः प्रसादेन । सर्वमेतदुपार्जितं ॥ तामेव न स्मरामिच । न नमामि च पापवान् ।। ॥ ५२ ॥ युग्मं ॥ अथ संघस्य सामग्री । कृत्वान्येयुः स संयुतः ॥ स्वजनैरचल चिने -ऽचलः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा ॥ ५४८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy