SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५१॥ www.kobatirth.org tariat || लक्ष्मणेन समं सोऽस्ति । रणकर्मपरायणः ॥ २८ ॥ तज्ज्येष्टस्तस्य सारेल । रामनशे निजेन च । असारं मन्यते विश्वं । स्वनार्यारूपतोऽपि च ॥ २०७ ॥ गौरी दूरीकृता रंजा | हंसीवोप्रितमानसा ॥ तविषी तु मषीकल्पा । शची साचीजवन्मुखी ॥ || ३० || निंदत्माचीनपुण्या च । घृताची मेनका न का ॥ मृगी विगीतमूर्त्तिस्ति- खोत्तमा न तिलोत्तमा ॥ ३१ ॥ सावित्री सत्रपा नाग-पोषितोऽवोमा रमाः ॥ प्रीतिरप्रीतिजनका । रतिर्निरतिज्ञाजनं ॥ ३२ ॥ यथा कृता हताशेष- त्रिरूपसवर्गया । सा तवैवोचिता भ्रातः । सीता रामपरिग्रहा || ३३ || || राज्यमेतत् स्त्रियो दिव्या । रूपश्रीरघुता वलं ॥ तावन्न बहु मन्येऽहं । यावन्न तव सा करे || ३४ ॥ श्रुत्वेति सानुरागोऽसौ । पुष्पकेण तदैव हि || विमानेन ययौ -कारण्यं रामपावितं ॥ ३५ || तेजसा रामजस्य । गरुरुस्यैव जिह्मगः ॥ तानिमानगरल - श्चिंतयामास सर्पवत् ॥ ३६ ॥ अतीत्य वेधसः सृष्टि-मियं विश्वानुता ॥ सीता विनेता बुटाना - मयं रामः करोमि किं ॥ ३७ ॥ दोलायमान चित्तेन । स्मृता तेनावलोकिनी || विद्याप्ता जानकीदारो - पायं पृष्टा जगाविति ॥ ३८ ॥ बाहुभ्यां ती For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥१४॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy