SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५१३ ॥ www.kobatirth.org पुरः पुंसः । पदपति मनोहरां ॥ ययैौ तदनुसारेला - पश्यामं स्मरोपमं ।। १७ ।। वैरं विस्मृत्य तडूप - मोहिता शोकवर्जिता ॥ वृपस्थंती ययाचैनं । रताय धिगहो स्त्रियः ॥ १८ ॥ सार्योऽहमतो याहि । लक्ष्मणं रामनोदिता ॥ इति सा लक्ष्मणेनापि । व्रातृजायेति तत्यजे || १७ || ष्टा यतो दुष्टा । रुष्टा नंष्ट्वा स्वनर्त्तरि ॥ कुट्टयंती शिरः सूनु-वर्ध तत्कृतमाद सा ॥ २० ॥ चतुर्दशसहस्त्रस्ते । युता विद्याधरैर्नरैः ॥ खरादयः खररुपः । प्रतिराममयुस्ततः ॥ २१ ॥ रामः प्राहात्र वत्स त्वं । तिष्ट हन्मि रिपूनहं ॥ स्वस्थां तावदिमामत्र । पालयेथाः प्रजावतीं ॥ २२ ॥ ऊंचे लक्ष्मण श्रार्य त्व-वासनादहितानंमून | लीलयैव हनिप्यामि । तन्मामादिश संगरे ॥ २३ ॥ रामोऽप्युवाच तच । वत्स चेहैरिसंकटं ॥ झापेयेथाः सिंहनादा- तदा मामरिषूदनं ॥ २४ ॥ तज्ञमशासनं मूर्ध्ना । नमन्नादाय लक्ष्मणः ॥ धनुर्ध्वानैर्भुजास्फोट - स्त्रासयन्नहितान् ययौ ॥ २५ ॥ वैरीनसिंहे सौमित्रि - एयत्र कुठे डराशया || गत्वा चंखणा प्राह । रावणं जर्तृपृष्टये ॥ २६ ॥ प्रातः कावपि देवानौ । नरौ दमSara || तिष्टतस्तव जामेयं । जघ्नतुः स्वतपःस्थितं ॥ २७ ॥ माक्यानावुकस्ते तु । य પ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥५१३॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy