SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुंजय एमा www.kobatirth.org तो राक्षसनायकः ॥ चिक्षेप शक्रं कारायां । पंजरे पहिलं यथा ॥ ६३ ॥ सलोकपालो नत्वा । सहस्रारो दशाननं ॥ ययाच पुत्रनिदां सो ऽप्याख्यत्तनियाहृतः ॥ ६४ ॥ यद्यसौ मत्पु नित्यं । तृणकाष्टादिवर्जितां ॥ कृत्वानिर्विचेच जलैः । पुष्पैरापूजयत्यपि ॥ ६५ ॥ एवंविधानि कर्माणि । कुरुते तद्विमुच्यते ॥ अंगीकृत्य च तत्पुत्रं । सहस्रारो व्यमोचयत् ॥ ।। ६६ ।। ' ।। रथनूपुरमेत्येंशे । निर्विसो व्रतमाप्य च ॥ चिरं तप्त्वा तपो मुक्ति-मवाप कर्मणां यात् ॥ ६१ ॥ अन्यदा रावणोऽन्यस्त्री-संगात् स्वं मरणं विदन् || स्वयं तामप्यनिछंतीं । गुरोर्वाक्यान्यषेधयत् || ६ || इतश्वादित्यनगरे । प्रह्लादतनयोऽनवत् ॥ केतुमती कुक्षिजन्मा । विद्यानृत्पवनंजयः || ६ || तो माइनगरा-धिपमाइनंदिनीं ॥ हृत्सुंदरीकुकिजातां । स्वीचक्रेंजनसुंदरीं ॥ ७० ॥ केनापि सोडवलेपेन | न संभावयतिस्म तां ॥ सतीधुरंधरा सा तु । डुःखात्कालमवादयत् || ७१ ॥ ततो राक्षसराजस्य । दूतः प्रह्लादपार्थिवं ॥ उपेत्याजूहवद्यादो - नाथं जेतुमुपेयुषः ॥ २ ॥ नत्वाश्रो विनयासत - मापृत्रय पवनंजयः ॥ मातरमच्या For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० एण्
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy