SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५०॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir ॥ ५१ ॥ दुर्लघन गरे - दिक्पालं नरकूवरं ॥ जेतुं ययुः कुंजकर्ण-मुखा रावणशासनात् ॥ ५२ ॥ आशाली विद्यया वह्नि-मयं वप्रमथ व्यधात् ॥ स्वपुरे योजनशत-प्रमाणं नलकूबरः ॥ ५३ ॥ अशक्तास्तं दृष्टुमपि । कुंजकर्णादयश्च ते । एत्य विज्ञपयामासू - रावणाय कथंचन ॥ ५४ ॥ सानुरागा दशास्याय । नलकूबरपत्न्यथ ॥ स्वयमेत्योपरंज्ञाख्या । विद्यामाशालिनीं ददौ ॥ ५५ ॥ संहृत्य विद्यया वह्नि - प्राकारं दशकंधरः । जग्राह दुर्लधपुरं । चापञ्चक्रं सुदर्शनं ॥ ५६ ॥ तत्रैव तत्पुराधीशं । स्थापयित्वाथ तत्प्रियां | परस्त्री मित्यभुक्तां चा-यामास दशाननः ॥ ५७ || ततोऽपि रावणः सैन्यै-वैताढ्ये रथनूपुरं ॥ वेष्टयामास तत्स्वामी | कोपादिशेऽप्यढौकत ॥ ५८ ॥ किमेनिर्मारितैः सैन्यै-रावयोरेव वैरतः ॥ युक्तं युद्धमिति प्रोच्य । रावणः शक्रमाह्वयत् ॥ एए ॥ तावुजौ कुंजरारूढौ । विद्यास्त्रचयवर्षिणौ ॥ श्रभूतां नकंप्राय । स्वर्गिणामपि जीतिदौ ॥ ६० ॥ ग्लको रावणः स्वेना- उत्पत्यैरावणं ययौ ॥ वध्ध्वा चैं पुनः स्वेन - माजगाम जयोर्जितः ॥ ६१ ॥ ततो राक्षससैन्येऽनू - तुमुलो जयशालिनि ॥ म्लानिमाप च विद्यानृत् सैन्यं जयविपर्ययात् ॥ ६२ ॥ ततो निवृत्य लंकायां । ग For Private And Personal Use Only माहा० १५०७ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy