SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय हैतं परं कंचि-दनमंतं च वालिनं ॥ श्रुत्वा महता सैन्येन । दशास्योऽप्यन्यषेणयत् ॥ ३०॥ माहाण युध्ध्वास्त्रैर्वहुन्निाली । प्रक्षिप्य करकोटरे ॥ सचंहासं लंकेशं । बभ्राम चतुरार्णवीं ॥१॥ ॥५४॥ मुक्त्वा च रावणं सद्यो। वाली वैराग्यमालितः ॥ स्वराज्ये न्यस्य सुग्रीवं । प्रव्रज्यामाददे स्वयं ॥ २२ ॥ सुग्रीवो दशकंगय । श्रीप्रनां प्रददौ तदा ॥ चंदरमि वालिपुत्रं । यौवराज्ये न्यवेशयत् ॥ २३ ॥ वैताढ्याझै रत्नवती-मुछोटु चलितस्य खे ॥ चस्खले रावणस्याष्टा-पदो यानमन्यदा ॥ २४ ॥ यानस्खलनहेतुं स । मार्गयस्तत्र वालिनं ॥ प्रतिमास्थं स्तंन्नमिव । निश्चलं पश्यतिस्म च ॥ २५ ।। अद्याप्यसौ मयि क्रोधी । दलन व्रतवेषनृत् ॥ सशैलमेनं तदहो । केप्स्यामि लवणांबुधौ ॥ २६ ॥ इत्युक्त्वा रावणः पृथ्वी । विदार्याधो गिरेरथ ।। प्रविश्यास्मरदस्मेर-स्मयो विद्याः सह-" का स्रशः ॥ २७ ॥ त्रुटत्रुटद्ग्रावसंधि । ऊलतविति सागरं ॥ नन्नांतनूतसंन्नार-मुद्दधार स प- ॥४॥ वतं ॥ ॥ श्राः कथं मयि मात्सर्या-दयं तीविनाशकृत् ।। निःसंगोऽप्यस्य शिक्षायै । दर्शयामि बलं मनाक् ॥ शए । ध्यात्वेति वामचरणां-गुष्टाग्रेण मुनीश्वरः ॥ अष्टापदार्मू म For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy