SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥८३॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir मात् ॥ ए ॥ इतो वैश्रवणं जित्वा । विद्यानृतक सेवकं ॥ दशास्यः स्वपुरी लंकां । पुष्पकेन समासदत् ॥ ॥ १० ॥ शक्रनृत्यं यमं जित्वा । जंत्वा च नरकानसौ || प्रादित्यरजसेऽदत्त । किष्किंधां सुहृदे पुरी || ११ || नवमृकपुरं कृत्वा । स रुक्षरजसे ददौ । श्रादित्यरजसश्वासी-हाली नाम सुतो बली ॥ १२ ॥ सुग्रीव इति चान्योऽनू - छीक्रमी तनयोऽनूतः ॥ कन्या कनीयसी तस्य । श्रीप्रजेति च नामतः ॥ १३ ॥ अभूतामृरजसो ऽप्युजौ भुवनविश्रुतौ ॥ कांतायां हरिकांतायां । नलनीलान्निधौ सुतौ ॥ १४ ॥ श्रादित्यरजाः कृत्वा । राज्येशं वालिनं सुतं । युवराजं च सुग्रीवं । स्वयं तु जगृहे व्रतं ॥ १५ ॥ श्रथ सूर्पणखां हृत्वा । जित्वा चंदरं नृपं ॥ श्रादित्यरजसः सूनुं । श्वभ्रलंकां खरोऽग्रहीत् ॥ १६ ॥ गतक्रोधो दशग्रीवो । मंदोदर्युक्तितः खरं ॥ सदूषणं तत्र राज्ये । न्यधाद्यामिपतिं स्वयं ॥ १७ ॥ मृते चंशेदरे जा- राधेति स्थिता वने ॥ श्रजीजनद्विराधाख्यं । नंदनं गुणभाजनं ॥ १८ ॥ श्रुत्वैकदा वलिनं । वालिनं वानरेश्वरं || दशास्यो सहमानः सन् । दूतेनाकारयद् डुतं ॥ ११७ ॥ विना 1 For Private And Personal Use Only मादा० ॥ ५०३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy