SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar www.kobatirtm.org San Mahavir Jain Aradhana kendre Gyanmandir शत्रंजय J ॥१॥ शरकृतीये । जातोऽस्मिन्निति तं मुदा ॥ स्तुवन्त्रवईयप्यैः । पुष्पवर्षैः समं हरिः ॥ ॥ पुं- माहा हरीकाचलशृंगे-वशेषेषु स पूर्ववत् ॥ प्रासादान रचयामास । कांश्चित्सजानवान् परान् ॥ ॥॥ ततश्चमन्नासाख्ये । क्षेत्रे सागरसन्निधौ ॥ चंझन्नस्य देवस्य । चके चाष्टाह्निकोत्स ॥ १७ ॥ ततोऽपि रैवतं शैल-मुन्मीलसंपदालयं ॥ आरुरोह विशामीशः। समं संघज-ल । नैनैः॥११॥ कृतपंचशरोन्मार्थ । नेमिनाथं जिनेश्वरं । नाविनं नुतितिः संघ-लोका आनयन्मुदा ॥ १२ ॥ तत्रापि सर्वशृंगेषु । जीर्णोःशरमचीकरत् ॥ शिल्पिनितनान कांश्चित् । प्रासादांश्च धराधवः ॥ १३ ॥ कृत्वे तीर्थनार्थ तं । प्रदक्षिणमिलापतिः ॥ नदिवाईनशैलाग्र-मारोहत्संघसंयुतः॥१४॥ तत्राप्य मन्नदानं । संघपूजादिकं नृपः॥ जीणोक्षरं च विधिव-निरमापयदंजसा ॥ १५ ॥ सम्मेतादिषु शृंगेषु । यात्रामासूत्र्य नक्तितः॥ हस्तिना- गपुरं प्राप । सङ्घत्सवमिलापतिः ॥ १६ ॥ राज्यव्यापारमखिलं । पुनश्चक्रधरो नृपः ॥ स्कंधे ॥१॥ बन्नार जरत-त्रिखमाखमलो बली ॥१७॥ तश्च नगवान्नम्र-शचीकम्रार्चितक्रमः ॥ श्रीशांतिनाथः सम्मेत-शिखरं मुनियुग् य For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy