SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय इतः सिंदसुरः सोऽय । प्रत्यहीनूय तत्पुरः ॥ नवाचाहं तव पितुः। प्रसादादीहगाई- कः ॥ ए७ ॥ तिर्यग्नवमतिक्रम्य । यदनंतनवप्रदं ।। अनूवं त्रिदशः सोऽहं । तत्फलं जिन॥४ ॥ तीर्थयोः ॥ ए॥ शृंगे श्रीमरुदेवाख्ये । त्वपितुर्जगदीशितुः ॥ प्रासादोऽस्ति ततस्तत्र । ग त्वा पूजय तं मुदा ॥ ४ ॥ नृपस्तझाक्यतः शांति-मानर्ण्य बहुजक्तितः॥ पूर्ववत्सकलं कृत्यं । तत्रापि निरमापयत् ॥ ७० ॥ तपस्विनोऽपि ते तत्र । दृष्ट्वा श्रीवृषनं प्रभु ॥ कृतकत्यं मन्यमाना। जन्म स्वं मदमादधः॥१॥ नत्तरेण स्वर्गगिरि-मधो योजनन्नमितः॥ तस्थुस्तपस्विनस्तेऽपि । निर्देशात केवलिप्रनोः॥२॥ घातिकर्मक्षये तत्र । तेषां ज्ञानमजायत ॥ प्रत्याख्यानपराणां च । मुक्तिरप्यन्नवत्क्रमात् ॥३॥ यत्र ते तापसाः सिनः शक्र निर्मितसक्रियाः ॥ नाम्ना तदादि समनूत् । स तापसगिरिर्वरः ॥ ४ ॥ ततश्चक्रधरस्तीर्थे । या पश्यन्मुक्तिगृहोपमं ।। सानंदः पुरुहूतेना-वादि नादयता गिरि ॥ ५ ॥ त्वत्पूर्वेषामिदं तीर्थे । कालयोगासिंस्थुलं ।। नार्जुमईसि प्राज्य-गुणोत्तरजिनांगज ॥ ६ ॥ जीस्तानेव नूनना । प्रासादानकरोद् दृढान् ॥ आत्मनश्च पुनस्तस्मा-ऊर्जरं नवपंजरं ।। ७ ॥ त्वं जीणों ॥४॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy