SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवंजय माहाण ॥४६॥ ॥ स प्रासादोऽनवचंद-यशसस्तत्समो ननु ॥ ६ ॥ स चंशेखरस्यापि । पितुर्मूनि मणि- मयीं ॥ अकरोत्सुतजक्तिर्हि । पितर्येवं विराजते ॥ ६३ ॥ चं चंझनस्यैव । लांवनं तस्य मूनि ॥ अकारयत्पितुः स्नात्रं । जिनस्नात्रोदकेन च ॥ ६ ॥ समानमुन्नयोद्योः । स चकार यतो महं ॥ लोकश्च नृपजक्यास्य । पितर्यातनुतेऽर्चनं ॥ ६५ ॥ ततश्चश्यशास्तीर्घयात्रायै शुनलावतः ॥ अचालीत्स्वह्नि सगर-वदो संघसंयुतः ।। ६६ । दिनैः कतिपयैस्तीथें । स गुरुद्दिष्टवर्त्मना ॥ चकार सवै विधिव-दानपूजनलक्षणं ॥ ६७ ॥ सोऽपि तत्र क्वचिकीर्णान् । प्रासादान वीक्ष्य :खितः॥ नद्दधार कृतस्फार-गुरुवारनार आदरात् ।।६८॥ पुंझरीके रैवते चा-बुदे वाहुबलावपि ॥ शिखरेष्वथ सर्वेधू-ज्ञारं चक्रे सनक्तितः ॥ ६ ॥ स तीर्थयात्रामुहारं । कृत्वा चंयशा नृपः॥ जग्राह दीक्षां मुक्तिस्त्री-सखी सङ्गुरुसन्निधौ ॥ ॥ ७० ॥ स पूर्वलकं समवाप्य दीक्षां । वीणाष्टकर्मार्जितकेवलश्रीः ॥ अंते सुखान्याप शिवस्य यत्तत् । तीर्थप्रजावो विमलोऽमरे ॥ १ ॥ ॥ इति नवमोक्षारः॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy