SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शानंजय सादः । स्वपुरे निरमीयत ॥ तत्तदायतुलं तीर्थ-मिदं सर्वत्र पावनं ॥ ५१ ॥ ॥ यत्र माझा KA समवसरणं । योजनांकक्षितौ विनोः ॥ तत्र मृता नरा दैवा-यास्यति सुगतिं ध्रुवं ॥ ॥ ॥४॥ कुरापेषु न धुगधो । न कोटा न च पूतयः॥ नविष्यंति यतस्तत्र । जिनपादपवित्रिते ॥ ॥ ५३ ॥ अत्र ये त्यक्तसावया । जिनध्यानपरायणाः ॥ तपस्पति तपस्तेषां । न दूरे मुक्तिी कामिनी ॥ ५५ ॥ नरके न न तिर्यक्षु । प्रयांत्यत्र मृताः खलु ॥ किंतु नृत्रिदिवश्रेयः-श्रेयांसि कलयंति ते ॥ ५५ ॥ सागरो यदयं तीर्थ-रकायै सगरेण च ॥ कृष्टोऽष्टमजिनस्नात्रोदस्पृष्टस्तेन पावनः ॥ ५६ । यहाह्मीयं जिनस्नात्र-कृते ब्रह्मविमौजसा ॥ आनिन्ये सर्वथा तेन । पवित्रेयं वदूदका ॥ ५७ ॥ घनानामपि तीर्थानां । यत्संगतिरिहानवत् ॥ तेनेदमुत्तमं तीर्थ । सर्वकल्मषघातकं ॥ ५० ॥ चतुःशाखानिराराशे । धर्मोऽत्र शुजनावतः ॥ विस्तार | शतशाखान्तिः । प्राप्स्यत्यनिमतप्रदः ॥ एए ॥ धर्मोपदेशमासूत्र्य । स चं मुनिपुंगवः ॥ ॥६६॥ पुनर्विहनुमन्यत्र । ययौ सर्वोपकारकः ॥ ६ ॥ तत्र चंयशाश्व-प्रमोश्चश्मणीमयां ॥स प्रासादां महामूर्ति । कारयामास दर्षतः ॥ ६ ॥ अदूरे सोमयशसा । कारितस्याईदोकसः For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy