SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥४३॥ www.kobatirth.org मासुः | सवाहनपरिदाः ॥ ६७ ॥ पृथ्वीप्रमाणपिंमेन । खनतां खातिकां बहु ॥ तेषां घातान्नागलोके । रजोवृष्टिरजायत || ६ || मणीनहेर्मलिनयन | दृष्टीराच्छादयन्नपि ॥ कोपवृद्विविधौ चूर्णः । श्वत्रे रेणुनरोऽपतत् || ६ || तदाकुलेष्वहिकुले - "वनूत्कोलाहलो महान ॥ तदीशा अथ सर्वेऽपि । चुकुपुस्तस्य हेतवे ॥ 30 ॥ अथ ज्वलन नृशं कोपा - दहीशो ज्वनमः ॥ ज्ञाववधिना चक्रि-सुतांस्तत्कारणस्थितान् ॥ ७१ ॥ तथैव कोपं संहृत्य । वेगादेत्य च जोगिराट् ॥ नवाच सामवाक्येन । तानिति प्रयोज्ज्वलः ॥ ७२ ॥ वत्साञ्चक्रिसुता यूय-मन्वये जर शितुः || विवेकिनश्च किमिदं । तदारब्धं महोद्यमैः ॥ ७३ ॥ युष्मत्ख घातेन । नागलोकोऽय पीड्यते ॥ विरमंतु ततोऽमुष्मा - दायासात्स्नेहवृक्ष्ये ॥ ७४ ॥ श्र मत्स्वामी युगादीशो । वयं तस्यैव किंकराः ॥ तत्कुले यूयमुत्पन्ना - स्तत्स्नेहः स्थिर एव नौ ॥ ७५ ॥ इत्यालाप्य गते तस्मिंस्तेऽपि खातादपासरन || संजूय पुनरेवेति । मंत्रयामासुरुइताः ॥ ७६ ॥ निर्जलेयं दिनैः कश्वि-नविता खातिका ननु || सुसंध्या लोनिनामस्ति । किमसाध्यं जगत्रये ॥ ७७ ॥ इत्युक्त्वा दंमरत्नेन । सागरात्सुर निम्नगां || आकृष्य परिखां वा For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ४३॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy