SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवजय ॥५६॥ दिवं यहिलिखत्येष । कलशध्वजतोरणैः ॥ तामंतरा मुक्तिपुरा-गलामिव नुदत्य- Ka सौ ॥ ५७ ॥ कुहूनिशोग्रेऽपि तमो । यस्तैर्नाशयत्यसौ ॥ पुण्यैस्तथांतःप्रनवे । हरिष्यत्यपि ॥४३॥ निश्चयः ।। ५७ ॥ कल्याणैर्यदयं जात-स्तदन्येन्योऽपि यति ।। नतुंगोऽयंपरानुवै-नयत्यपि निजाश्रयात् ॥ ५५ ॥ चक्रिणो जरतेशस्य । कंदः किं कीर्तिवीरुधः ॥ किं वा तन्नक्तिताप्यं सोयत्येष निर्मलः ॥ किंवा विश्वभ्रमोत्तप्त-लोकलोचनमाः ॥ किंवायं मर्ति मान धर्मों। यतोऽमुष्मात्स वर्तते ॥ ६ ॥ अपरेऽपि हि पुण्यांगाः । प्रासादा अत्र नांति हि ॥ पालकप्रतिवज्ञानां । विमानानां विम्बकाः ॥ ६ ॥ धारपालाश्चतुर्दिक्षु । देवैरप्यजिता अमी ॥ पुरारोहा मनुष्याणा-मष्टौ च पदिका अमूः ॥ ६३ ॥ तध्रुवं नरतेशेन । लोनिनो नाविनो जनान् ॥ ज्ञात्वा चक्रे प्रयत्नोऽयं । सर्वः प्रासादरक्षणे ।। ६४॥ इत्यालापपरान् जहु-रूचे प्रीत्या स्वबांधवान् ॥ स्वपूर्वेषां दिनैः कश्चि-धर्मस्थानं वि- नंदयति ।। ६५ ॥ न दूरे नविता लोन-ग्रस्तानां शतयोजनी ॥ तस्मादत्र करिष्यामो। रक्षार्थ खातिकां दृढां ॥६६॥ परस्परं विमृश्येति । सोद्यमाश्चक्रिसूनवः ॥ खातिं च खनया ॥३०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy