SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२७ ॥ www.kobatirth.org इतश्च सगरं नूपं । सनायामासनस्थितं । नत्वा वेत्री नरौ स्वामिन् । द्वारि स्त इत्यश्रो जग ॥ ३३ ॥ तयोर्वेशितयोर्मध्ये | नूपादेशाच्च वेत्रिणा || प्रणम्यैकोऽवदञ्चक्रिन् । वसे केवलादिनः || ३८ ॥ अन्यः पुनः प्रणम्याख्य-जय भूमीश वसे ॥ शस्त्रागारे चक्ररत्तो - त्पचितो हर्षकारणात् ॥ ३० ॥ चक्रेोत्सवं कथं कुर्वे । पूर्व किं केवलोत्सवं ॥ ननयोरपि कर्त्तव्ये । तस्य दोलायितं मनः ॥ ४० ॥ त्रैलोक्यानयदः स्वामी । क्व क्वेदं विश्वत्नीतिकृत् ॥ चिंतयित्वेति भूपाल | नदस्थादासनाद् ुतं ॥ ४१ ॥ गजै रथैर्हयैः पुत्रैः । पनिनिर्व्यवहारिनिः ॥ लोकैरन्यैर्वृतः स्त्रीनिः । समं राजा ययौ वनं ॥ ४२ ॥ तत्र प्रदक्षिलीकत्य । नत्वा स्तुत्वा च सोऽजितं ॥ जिनेशवदनोद्भूतां । देशनामशृणोदिति ॥ ४३ ॥ धर्म एव सदा सेव्यः । स्वर्गमुक्तिनिबंधनं || विना धर्मं जवेद्दुःखं । दौर्भाग्यं च गतागती ॥ ४४ ॥ सारादिग्रहात्सारं । धर्म गृह्णाति सारधीः ॥ दुःप्राप्यो धर्म एवाय-मन्यत्सर्वं हि लभ्यते ॥ || ४५ || देशनांते नृपः प्राप्या - योध्यां चक्रस्य भक्तितः ॥ श्रष्टाह्निकामदं चक्रे । कत्रियाणामयं क्रमः || ४६ || स्वामी चतुर्विधं संघ - तीर्थं संस्थाप्य च स्वयं ॥ विजहार कृपाधारः 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ४२७ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy