SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माझा ||२६॥ जिनस्पृष्टामिमां नूमि । मान्यः स्पृशतु तत्पदे ।। अकारयद्ब्रह्मदत्तो । धर्मचक्रमिति स्फुटं ॥ ॥ २६ ॥ आर्यानार्येषु देशेषु । विहरनिर्ममो विभुः ॥ घातीनि निजकर्माणि । ददाह ध्यानबहिना ॥ २७ ॥ हारे हरौ मणौ लोप्टे । तृणे स्त्रैणे रिपो सुते॥ कांचने काचसंघाते । समदृक् समन्नूधिभुः ॥ २० ॥ सुखे दुःखे नवे मोके । निर्जने जनसंकुले ॥ दिवा रात्रौ स सं. ध्यायां । समनावोऽनवजिनः ॥ २५ ॥ गुप्तेंश्यिः कूर्म इव । निर्लेपो व्योमवत्दम। ॥ वसुधेव सहस्रांशु-रिव तेजोनिरभुत्तः ॥ ३० ॥ विहृत्य सकलान देशा-नित्यं त्रैलोक्यनायकः ॥ हादशाब्दीमतिक्रम्या-योध्यां पुनरुपागमत् ॥ ३१॥ सहस्राम्रवने तत्र । सप्तबदतरोस्तले ॥ ध्यानांतरमवाप्तस्य । गोदोहासनन्नाजिनः॥ ३२॥ दशन्यां पौषशक्ले ने। रोहिण्यां पश्चिमे दिने । नत्पेदे केवलज्ञानं । विनोः कर्मयादय ॥३३ ॥ चतुर्दशरज्जुमितं । करस्थमशिवजगत् ॥ गतागती विषाकं च । कर्मणां स व्यलोकयत् ॥ ३४ ॥ अग्रासनविकंपे- न । नत्यापि सुरनायकाः ॥ स्पर्धमानरवेविं । विमानैः समुपाययुः ॥ ३५ ॥ व्यधुः स। मवसरणं । योजनप्रमितं सुराः ॥ त्रिपाकारं चतुरिं । हेमरूप्यमणीगणैः ॥ ३६ ॥ ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy