SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३०॥ www.kobatirth.org वंदमानांश्च | कांश्चिद्ध्यानपरान् मुनीन् ॥ ५१ ॥ कर्मेधनस्तपोवा - हिंसां जुह्वतः परान् ॥ जिनैरुक्तां गां पवित्रा - मित्युदीरयतः परान् ॥ ५२ ॥ आत्मारामे नावजलैः । स्नानिनः शुचिमानसान || क्रमात्संक्रंदनः श्राद्धान् । वीक्ष्याप मुदमन्नुतां ॥ ५३ ॥ ॥ श्रा शनिवादये तुभ्य - मितिवादिनिरुचितैः || आचम्य शुचिनिस्तोयै -स्तैः समं सोऽविशङ्गृहान् ॥५४॥ कोटिश्राकृते जात- मन्नपाकं कृणादपि ।। दिव्यप्रभावादेकः सन् । सोऽभुग्मायानटः सुरः || ५५ ॥ परिवेषयतान्नं रे । बुभुक्काकुलितस्य मे ॥ कथं सूदा दंगवीर्य - पुण्यं व्यर्थयताधुना ॥ ५६ ॥ इत्याकर्ण्य क्तिं तै विज्ञप्तो विस्मितैर्नृपः ॥ स्वयमेत्य कामकुक्षि-मपश्यत्तं विसं स्थूलं ॥ ५७ ॥ सोऽपि दृष्ट्वा महीजानिं । श्राश्रदासमन्वितं || जगाद कठिनां वाचं । दीनाव विज्ञावयन् ॥ ५८ ॥ राजन्नमी त्वया सूदा । नियुक्ताः श्राद्धवंचकाः ॥ मामप्येकं बुभुकं यत् । प्रीलयंति न सांप्रतं ॥ एए ॥ अन्यानपि नृशं लज्जा-सज्जानेवं हि सुस्थितान् ॥ वंचयंति सदैवामी । स्वयमौदरिकाः खलु ॥ ६० ॥ तत् श्रुत्वा कुपितोऽपीष-दपाचयदथो नृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy