SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra दात्रुंजय ॥ ३‍ना www.kobatirth.org मू | मुकुटं जगदीशितुः ॥ ४० ॥ सर्वाभरणसंज्ञार - तेजोनिर्ज्ञासुरं बहु ॥ मूर्त्याप्यदृश्यं दोष्मंतं । नयधर्मपरायणं ॥ ४१ ॥ दृढभक्तिं युगादीशे । सहक्तिं विश्वपालने ॥ सेव्यमानं घनं पै- वज्यमानं च चामरैः ॥ ४२ ॥ शृएवंतं धर्ममाहात्म्यं । हेमसिंहासन स्थितं ॥ सज्जासीनं सुधर्मेश - ऽपश्यत्तं ज्ञानचक्षुषा ॥ ४३ ॥ ॥ लोलमौलिः प्रीतचेताः । प्रनोर्वशेSaक्तिमान || अथ शक्रः श्राश्वेशं । कृत्वायोध्यामुपागमत् ॥ ४४ ॥ वैकशवः धैमसूत्र - त्रयेण हृदि भूषितं । एकवासःपरीधानं । ब्रह्मव्रतपवित्रितं ॥ ४५ ॥ द्वादशव्रतधारित्वासार्वति तिलकान्यपि ॥ विचाणमीपत्कपिल - शिखामात्र शिरोरुहं ॥ ४६ ॥ गृांतं चतुरो वेदान् । जरतेशेन निर्मितान् ॥ श्रर्हद्यतिश्राह धर्म - लक्षणान् गतदूषणान् ॥ 8७ ॥ श्राचमतं जलैः शुद्धैः । पताकाकारपाणिना । तं वीक्ष्य दंवीर्योऽनू - तस्मिन् सादरमानसः ॥ ४८ ॥ फर्क || श्राज्ञापयदयो सूदां स्तन्नोजनकृते नृपः ॥ दानशालासु तैः साई । ययौ सोऽपीर्यया चरन् ॥ ४५ ॥ पठतस्तत्र वेदांगान । शांतिपाठांच कांश्चन ॥ जपतः परमं ब्रह्मध्यानलक्षं तथा परान् ॥ ५० ॥ त्रिकालं देवपूजायै । त्रिशुद्ध्या कांश्चिदंबुनिः ॥ स्नानिनो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३एन
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy