SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३ए॥ www.kobatirth.org वां मुनी कुत्र । गंतव्यं पावनाय नः || विद्यो वा युवयोरत्रा - गतिं ते व्याहरन्निति ॥ ७८ ॥ ततो मुनीधर्मलाना - शिषं दत्वोचतुश्च तान् ॥ श्रवां श्रीपुंमरीकाशै । गतौ श्री जिनसेवया ॥ ७ए ॥ ततस्तैस्तौ मुनी पृष्टौ । शत्रुंजयकथां तथा ॥ श्राचख्यतुस्तानुऽर्त्तुं । तादृशा हि जगतिः ॥ ८० ॥ अनंतसुकृताधारः । संसाराब्धितरंरुवत् || शत्रुंजयः सुराष्ट्रायां । गिरिर्जयति शाश्वतः ॥ ८१ ॥ अत्र शत्रुंजये सिद्धा । अनंतास्तीर्थयोगतः ॥ सेत्स्यत्यत्रैव बहवोSयतिप्रमुखा जनाः || ८२ ॥ सिद्धिलक्ष्म्या ह्ययं क्रीमा -शैलः शत्रुंजयोऽनुतः ॥ तत्रायातान् नरान् सद्यः । सा स्वं स्थानं नयेत्सुखात् || ३ || इहायातैर्नरैर्मुक्ति-सुखास्वादोऽनुभूय॥ मुक्तिप्रभुयुगादीशो | यत्तत्रास्ते हि शाश्वतः ॥ ८४ ॥ शैलदुर्गस्थितं तत्र । नरं नाभिनवंत्यहो । कुकर्मरिपवः क्रूरा । श्रप्यनंतवानुगाः || ८५ ॥ तत्र हत्यादिपापानि । विलयं यांत्यपि णात् ॥ सूर्योदये तमिस्राणि । सज्जने कुगुणा इव ॥ ८६ ॥ श्रुत्वा तपस्विनस्तेऽपि | शत्रुंजयकथामिति ॥ तत्र यांतौ मुनी जक्त्या । तीर्थोक्ता अप्यनुव्रजन् ॥ ८७ ॥ गतो जीवयत्नेन । यथाविधभुजोऽय ते ॥ ददृशुः पुरतः पाली - डुमालिव्याप्तिमत्सरः ॥ ८८ ॥ जी I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३९२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy