SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय । ३१ ।। www.kobatirth.org || ६ || सदा जोतिः सदा शेदः । सदाऽकीर्त्तिः कुचेष्टितैः ॥ सदान्यसूया यस्मिन् स्यात् । विबंध राज्यमप्यदः ॥ ६८ ॥ त्वामहं कोपितं भ्रातः । प्राप्तः कमयितुं यतः ॥ दित्वेदं राज्यमादास्ये । व्रतसाम्राज्यमुच्चकैः ॥ ६९ ॥ ज्येष्टस्येति गिरं धर्म्य | श्रुत्वावोचत्ततोऽनुजः || पूज्यस्यानुचरः पूर्व - मादास्ये व्रतमन्नुतं ॥ ७० ॥ | इत्थमंत्र्य तौ भूपौ । प्राप्तप्रीती ससैन्यकौ ॥ सुवल्गुमुनिपादांते । जग्मतुर्व्रतसस्पृहौ || १ || स्वपुत्रौ तौ निजें राज्ये । स्थापयित्वा समंत्रिणौ ॥ दशनिः कोटि निर्मयैः सममासेदतुर्वतं ॥ ७२ ॥ ते जटाधारिणः सर्वे । कंदमूलफलाशिनः || गंगामृलिप्तसर्वांगाः । सर्वत्र हितबुऽयः ॥ ७३ ॥ प्रत्यहं ध्यानसंलीना । मृगार्जकसहायिनः ॥ जयंतो जपमालानिः । श्रीयुगादिजिनं सदा ॥ ७४ ॥ मिश्रो धर्मकथां स्वैरं । कुर्वाणा दोषवर्जिताः ॥ सदाजैवगुणा वर्ष-लकाएयप्यत्यवाहयन ॥ ७५ ॥ किं । इतो विद्याधर मुनी । प्रतिशिष्य नमेर || rasaतेरतुः शुभ्रै - यतयंतौ ननशुकैः || १६ || मूर्त्ताविव धर्मशांतरसौ तौ वीक्ष्य तापसाः || आगत्य शक्तिनिर्वाढं । नेमुः सर्वे मुमुक्षवः ॥ ७७ ॥ कुतो यु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir हमादा० ॥ ३५१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy