________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥३८३ ॥
www.kobatirth.org
नृशं ॥ ८१ ॥ तान् शस्त्राभिघातान् ये । चिंतयंति मृणालवत् ॥ तेषामपि तदा जाता । दुःसहाः कुसुमेषवः || २ || नीलकंचुकिनीं दृष्ट्वा । यामुन्नतपयोधरां । ग्रस्मरन सैनिकाः कांतां । तयोन्नतपयोधरां ॥ ८३ ॥ अयि गर्जति पर्जन्यो । मयि स्फुर्जथुवत्पृथु ॥ दंतुरेव तृ
र
कुरै - जीता नूवि कंटकैः ॥ ८४ ॥ ऊंजानिलो जीवितहृत् । दुःसहोऽनलव प्रिये ॥ वि द्युत्खन कालो मां | जीवयत्येष जामिनि ॥ ८५ ॥ ज्वलयंति जलान्यंगं । स्मरस्तुदति सायकैः ॥ चं वृथा कथं कोपं । कुरुषे त्वं तु निर्दया || ६ ||
इति स्वनोपलच्यां स्वां । नाम कञ्चन ॥ निश्युपानयत्साश्रुः । पादप्रणति पूर्वकं ।। ८७ ।। || प्रिये प्रियेति गदितं । श्रुत्वा चातकवक्त्वतः ॥ निजप्रियोक्तं सस्मार | कश्चित्कांता वियोगयुक् ॥ ८८ ॥ एवं विरहिणः सर्वे । पर्यन्ये गर्जति स्फुटं ॥ श्र 1 वाम प्रापु-र्धग्धिग्दैव विजृंजितं ॥ ८९ ॥ इतः शरत्सकमलां । कुर्वती वसुधामिता ॥ जमान्यपि प्रसन्नानि । सञ्चेतांसीव सन्मतिः ॥ एए ॥ फलपाकमुपेतानि । तदा शस्यानि सर्वतः ॥ मुद्रेऽनूवन सुकर्माणि । यज्ञावानिलोर्मिनिः ॥ १ ॥ अंतः प्रसन्नाः सन्मार्ग-गा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ३८३॥