SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३८॥ www.kobatirth.org श्रागात्कऊल मंजुलः ॥ ७० ॥ ये शूराः समरे धीरा । न कदाचित्परांङ्मुखाः ॥ श्रपासरंस्तेSपि धारा - घरे वर्षति संयुगात् ॥ ७१ ॥ मुशलोपमधारानिः । पीमिलास्त्रायवर्जिताः ॥ खेटकान प्रगुणीच रास्त्राणाय ही तदा || ७२ ॥ नृपाज्ञयाय ते सेने । रणाच्यावर्त्तिते - णात् ॥ नञ्चदेशान् समाश्रित्या स्थानां कृततृणोटजे ॥ ७३ ॥ नीरैर्विलुलितैर्विश्वं नराक्षाव्यस्त्रक्कर्दमान || पुनस्तत्र प्ररोदं न । प्रापुर्वादयश्च ते ॥ ७४ ॥ पत्यौ धाराधरे प्राप्ते । दरिन मेदिनी || बजार नीलवसने । सरामांचेच रागतः ॥ ७५ ॥ वज्रकोटरगर्त्तादीन् । नदीहृदतमागकान || अपूरययान्नीरैः । संचरिष्णुजिरंबुदः ॥ ७६ ॥ यऊलानि लुतिस्म । जलदे जलदेऽनिशं || पात्रापात्र विचारत्वं । तत्र हेतुस्तु युक्तिमान् ॥ ७७ ॥ नृपाज्ञैषुर्नृशं सैन्यं । मशका दंशकुंतयः ॥ रागद्वेषद्विषो धर्मं । यथा साधुं च दुर्जनाः ॥ ७८ ॥ यथा यथा पयोवाहः । कामं दोषासु गर्जति । तथा तथापि पंचेषु - विंप्रयोगिषु कुप्यति ॥ ७७ ॥ मानसेषु तथा तेषां । सिक्तोऽपि स्मरपावकः ॥ नद्दिदीपे नृशं तप्त - तैलवत्सह फूत्कृतैः ॥ ॥ ८० ॥ स्मृत्वाऽरुदप्रियां कश्चित्सनांतर्धने जने । अपलापि पयोवादे नैव कर्जता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ३८२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy