SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ S AG a kere Acharya Shin Kalassagar Gyanmand माहा० शत्रंजय गजाः॥ पर्वता श्च सत्पदाः । सवर्माणोऽप्ययाचलन ॥ ४ ॥ ततो निस्वाननिःस्वान-रनशन दिग्मतंगजाः॥रीणामपि नाकार-बनार भुवनं न॥३७॥ यं ॥ ५० ॥ त्रबह अंबकानां । त्रेसुः कोलाहलैरलं ॥ आदिशंकरयूथानि । मुक्त्वा तां धी ही रतामपि ॥ ५॥ नेदश्च रणतर्याणि । तदोच्चै रणकांक्षिणां॥ नल्लासयंति वीराणां । हृदया नि सभंततः ॥ ५ ॥ नादार्णवस्तदा कोऽपि । तेषामाविरतूनवः ॥ रोदसीकुलमर्यादा-मुदलंघयदाशु यः ॥ ५३॥ वीरा विशेषाहीरत्वं । कातरत्वं च कातराः ॥ तुरंगास्तरलत्वं च । प्रापुर्नादे प्रसर्पति ॥ ५ ॥ सैन्ययोरुनयोः पादा-घातैनिस्वाननिःस्वनैः ॥ त्रुटत्रुटदिति प्रोचै-र्यावाचूमी प्रचक्रतुः ॥ ५५ ॥ दलिता बहुधा धारा । तदा रेणुत्वमागता ॥ प्रसपती बखैरुहा-न्योऽन्यं सन्मुखतामिता ॥ ५६ ।। फूत्कारैईयमुख्यानां । प्रापिता सा नन्नोंगणं ॥ अमांती खलु तत्रापि । रुरोध जगतां दृशः ॥ ५७ ॥ खुलने ॥ अग्रेसरैरथो वो रै-मियश्चक्रे श- राशरि ॥ स्वगोत्रप्रभुशौंमीर्य-व्यावर्णनपरायणैः ॥ ५७ ॥ सर्वतूर्यनिनादेन । सर्वारनेण सैनिकाः ॥ अथो पुढौकिरे कामं । सर्वसारेण सर्वतः ॥ ५ ॥ गजा गजैर्हयैरश्वाः । पति ॥३०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy