SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजय ॥३७॥ www.kobatirth.org समरा–दानयंतु जयश्रियं ॥ ३ ॥ नूनमन्यूनशमीर्य - शालिनो गुणमालिनः॥ जयलक्ष्मीजो जाने । युष्मान् सत्कुलसंभवान् ॥ ३५ ॥ तथा कुरुध्वं समरे । प्रावीण्यमधुनारिषु ॥ यथा वः सत्कुलं स्वामि-वीरता च न लकते ॥ ४० ॥ इति श्रुत्वा स्वयं वीराः । समराय समुत्सुकाः ॥ जगर्जुः केऽपि संक्षुब्ध - जलविध्वाननिष्ठुरं ॥ ४१ ॥ भुजास्फोटं व्यधुः केचित् । तथा वीरा महौजसः || प्रदीर्थत यथा घातै । रोदसी जीर्णज्ञांमवत् ॥ ४२ ॥ कोपामिकीलाकल्पानि । शस्त्राण्येके महाजटाः !! नल्लालयंतो दिविष-त्रीत्यै तेजस्विनोऽभवन् ॥ ४३ ॥ अश्वानारुरुहुः केचित् । ससन्नाहान् परे गजान् ॥ के विश्यानश्वतरान् । करजानपि केचन ॥ ४४ ॥ असावला अपि तदा । पुरोऽनूवन् ससाबलाः । स्फारकायाश्च फालका-स्ताकारिणोऽचलन् || ४५ || धनुर्धरा धनुर्ध्वानैः । कुर्वतो निःश्वनान् रिपून् ॥ उन्नमंतोनमंतश्व | संचरंतिस्म सर्वतः ॥ ४६ ॥ पत्तिसेना महीमेना - प्रपूरयदसौ तथा ॥ यथा तिलोऽपि तन्मध्ये | पतितो माति न क्वचित् ॥ ४७ ॥ अश्वैः स्वनाम सफलं । विश्वव्याप्त्या व्यधीयत ॥ तदन्वगामिरियो । रथैः सर्वत्र विस्तृतं ॥ ४८ ॥ रुपारुणितनेत्रास्याः । शृणिघातान्मतं 1 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir हमादा० ॥ ३७५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy