SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३६|| www.kobatirth.org अष्टम्यां पाक्षिके पक्षिमृगसिंहा हिशावकाः ॥ श्रप्याहारं न गृह्णति । कथं गृह्णाम्यहं प्रिये ॥ ॥ ३४ ॥ विगस्तु तेषां ज्ञातृत्वं । मनुष्यत्वं च तद्वृया || न पर्वाराधनं यत्र । सर्वधर्मनिबंधनं || ३५ || श्रीयुगादिजिनाधीशा - दिष्टं पर्वेदमुत्तमं ॥ विना तपो वृथा कुर्वे । नापि कंठगतासुः ॥ ३६ ॥ वरं प्रयातु मे राज्यं । वरं प्राणयोऽस्तु मे ॥ न पुनः पर्वतपसो । ब्रष्टो बाले जवाम्यहं ॥ ३७ ॥ इति क्रोधाकुलं नूप- वचः श्रुत्वोर्वशी ततः ॥ मोहमायां प्रकुर्वती । पुनर्वाचमुपाददे || ३८ || स्वामिन् मया प्रेमरसो- निश्येदं वचो जगे || मानूपुःक्लेश - ति । तत्क्रोधावसरोऽत्र न ॥ ३५ ॥ श्रावाभ्यां तु पितुवाक्य - विमुखीच्यां पुरेत्यपि ॥ स्वछंदचारी न पति - वृतो जव विरुंबनात् ॥ ४० ॥ पूर्वकर्मपरिपाका-दधुना त्वं वरो वृतः ॥ संसारसौख्यं शीलं च । सर्वमेकपदे गतं ॥ ४१ ॥ स्वाधीनः पुंस्त्रियोर्योगो । यदि तन्मान्मर्थ सुखं ॥ अन्यथा रजनीघस्त्र - योगवच्च विमंबनं ॥ ४२ ॥ स्वामिंस्त्वया तु नाजेय - जिननाथपुरः पुरा ॥ माक्यकरणं सम्य-गुररीकृतमेव हि ॥ ४३ ॥ एकदा तत्परीक्षार्थ-महमेतदयाचि || स्वामी त्वपेन कार्येण । गतः क्रोधवशं दहा ॥ ४४ ॥ ष्टाहमुनयान्नाथ । शी ४७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy