SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||३६|| www.kobatirth.org योदश्यां च सप्तम्यां । लोकत्रोधाय नामिनि । अयं हि पटहोद्घोषो । ममादेशात्प्रजायते ॥ २३ ॥ चतुर्दश्यष्टमीपर्व । त्रैलोक्ये देवि दुर्लनं ॥ करोति यो जनो जक्त्या । स याति परमं पदं ॥ २४ ॥ श्रुत्वोर्वशी नृपेणोक्तं । तनिश्चयचमत्कृता || जगाद मायावचन - प्रपंचचतुरा गिरं ॥ २५ ॥ कथं नाश्र मनुष्यत्वं । रूपं राज्यमखंमितं ॥ त्वया विरुंव्यते सर्वं । तपःक्लेशादिनिश्विरं ॥ २६ ॥ यथे भुंव सौख्यानि । का पुनर्मानवो भवः ॥ क्व राज्यं कव च सोगः । पश्चात्तापोऽस्तु मेति ते ॥ २७ ॥ तन्निशम्य नृपस्तस्या - स्तप्तत्र पुनिनं वचः ॥ तदधैकपिशुनां । पुनर्गिरमुपाददे ॥ २८ ॥ रेरेऽवमे धर्मनिंदा - मलिने तव गीरियं ॥ विद्याधरकुलाचारो - चिता न हि मनागपि ॥ २९ ॥ धिक् ते वैदग्ध्यमखिलं । धिग् धिग् रूपं कुलं वचः ॥ न येन जिनपूजादि - तपः स्वीकृतिरस्ति रे ॥ ३० ॥ मानुष्यं रूपमारोग्यं । राज्यं च तपसाप्यते ॥ श्राराधयेन्न तत्को हि । कृतज्ञकुलमंमनं ॥ ३१ ॥ धर्माराधनतो न स्यादेsto aai || विना धर्मे तु विषयैः । केवलं सुविमंबनं ॥ ३२ ॥ यथेच्छं क्रियते धर्मः । क पुनर्मानवो वः ॥ क्क राज्यं क्व च सनोगः । पश्चात्तापोऽस्तु मेति मे ॥ ३३ ॥ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir माहा० ॥ ३६८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy