SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥। ३६३ ॥ www.kobatirth.org ने । चैत्ये श्रीप्रथमप्रज्ञोः || मोहकृडूपमाधाय । प्रबंधानुगार सा ॥ ६५ ॥ शाखिशाखासमासीनाः । पहिलोऽपि कणं तदा ॥ नात्मानं विविदुर्नाद - मूर्तनास्वतिमूर्तिताः ॥ ७० ॥ गोधा हिनकुन प्रख्यात्यक्त्वा त्यक्त्वा निजाश्रयान् ॥ श्रालेख्यलिखिता य६ - तस्थुर्निश्चलवृतयः ॥ ७१ ॥ अर्धचर्वितशस्यास्या । निष्पंदनयना मृगाः ॥ घटिता इव पात्राणै - स्तस्थुस्तज्ञानमोहिताः ॥ १२ ॥ इतश्च श्रीसूर्यया । वादकेलिरसात्पथि || व्यावर्त्तितस्तदाश्रौषी - तयोर्गीतस्वान्नवान् ॥ || ७३ ॥ वाजिनो वाजविमुखा । गजाः सज्जा गतौ नहि ॥ न पत्तयः पदमपि । यानेऽनूननलं तदा ॥ ७४ ॥ इत्यं बलं स्वकर्त्तव्ये -ऽप्यबलं वीक्ष्य पार्थिवः । जगाद सादरं श्रीमान् | सचिव शुरुनारतीं ॥ ७५ ॥ अहो मोहरांनोधि-वेलयेव निवारिताः । नाश कंश्वलितुं ह्येते । सैनिका इव पक्षिणः ॥ ७६ ॥ वालांबला विलावासाः । पहिलो मृगवारणाः ॥ मुह्यंत्यमी नादरसैः । शाखिनोऽपि सुनिश्चलाः ॥ ७७ ॥ नादेनापि न मुह्यंति । येऽनंतसुखहेतुना ॥ किं तेपापमीयते । पशवो नादवेदिनः ॥ ७८ ॥ नादोऽनंत सुखाधारो | नादो दुःखौघघातकः ॥ I For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ।। ३६३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy