________________
S
aralan Alana Kenda
Acharya Shin Kalassagar
Gyanmand
शत्रंजय
। ३६॥
स्तत्सत्वं हृदि चिंतयन् ॥ श्रुपूर्वशि ज्ञानचक्षु-रधुना मेऽस्ति यत्रुवि ॥ ७॥ नान्नेयस्वा- मादा मिनः पौत्रः । पुत्रो नरतचक्रिणः ॥ पात्ययोध्यां सूर्ययशाः। सात्विकानां शिरोमणिः ॥९॥ स चाष्टमीचतुर्दश्योः । पर्वणोस्तपसः क्वचित् । चाल्यते निश्चयान्नैय । कृतयत्नैः सुरैरपि ॥ ॥६० ॥ पूर्वकाष्टामतिक्रम्य । नानुश्चेदज्युदेत्यहो । मेरुर्वा कंपते वातै-मर्यादां वांबुधिस्त्यजेत् ॥ ३१ ॥ सुरऽर्चावकेशी स्यात् । तथाप्येष स्वनिश्चयं ॥ अपि प्राणैः कंठगतै-र्जिनाझावत्र मुंचति ॥ ६ ॥ ॥ ऊर्वशी सा तथा श्रुत्वा । स्मित्या मनसि किंचन ॥ प्रत्युत्तरं विनोतु-मसहायेत्यचिंतयत् ॥ ६३ ॥ अहो प्रभुत्वं किमिव । न श्लाघ्यं यहुधाधिपः॥ अझवधक्ति युक्तिको । मनुष्येऽपि सुनिश्चयं ॥६५॥ यः सप्तधातसंपन्न-शरीरोऽप्यन्त्रजीवकः . सोऽपि देवैरचाल्यो य-चूद्दधाति हि कोऽपि तत् ।। ६५॥ मजेयरसपूरेण । दूरे रेणुकणा इव ॥ केषां विवेकप्रमुखाः । शाम्यति न गुणा अहो ॥ ६६ ॥ वचो रानसिकं नर्तु-विधाय ॥३६॥ वितथं हि ते ॥ बंसयिष्ये व्रताला-जलशैलमिवापगा ॥६७ ॥ इति प्रतिज्ञामामंत्र्य । रंनया सहितोर्वशी ॥ दधतो पाणिना वीणां । स्वर्गावमवातरत् ॥ ६॥ अयोध्यानिकटोद्या
GEO
For Private And Personal use only