SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२८ ॥ www.kobatirth.org अतुर्भिः काकं ॥ दृष्ट्वा रोहणवैताढ्य मेरुसंपत्तितस्करं || रैवता िददौ चक्री । तत्रावासानुपोषितः ॥ ॥ ८५ ॥ गुर्वादेशात्तीर्थपूजां । चक्रे शत्रुंजयाश्वित् ॥ चक्री समस्तसंघेन । समं संमदवांस्ततः ॥ ८६ ॥ प्रनोजयत् शक्तिसिंहः । संघलोकं सचक्रिणं ॥ मनोहराहाररसा-वधीरितसुधं ततः ॥ ८७ ॥ दुर्गमं रैवतं ज्ञात्वा । महोदयमिवाथ तं ॥ चक्री यशसहस्त्रेण । सिद्धांतेनेव केवली ॥ ८८ ॥ अचीकरत् सुखारोह - कृते पद्याचतुष्टयं || शिलोत्करैर्दानशील- तपोनावैरिवोज्ज्वलं ॥८॥ || वापीवननदी चैत्य - विभ्रांतपथिकवजं ॥ श्रकार्षीनरतः प्रोच्चैः । पद्याः पद्या मुखे पुरं ॥ ७०॥ तानिः सुखं संघलोकाः । पद्यानी रैवताचलं ॥ श्रथारुरुहुरुगं । मनोरथमिव स्वकं || || १ || जानन् भविष्यतो नेमे-जी विकल्याणकत्रयं ॥ तत्राका - तुंगं । प्रासादं शिल्पनाधिपः ॥ ९२ ॥ रैवतादिमणीरत्न - किरणैर्धन वर्णकैः ॥ प्रयत्नं चित्र निर्माण - मासीत्तत्र जिनालये || ३ || स प्रासादो ध्वजव्याजा - यशः कोशस्य चक्रियः ॥ वणिजे सुरवृंदाय । वर्णिकां दर्शयन्निव ॥ ७४ ॥ शुशुभे स प्रतिदिश-मेकादशसुमं For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३२८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy