SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२७॥ www.kobatirth.org दिवापि यः प्रकुरुते । शतचंदनजस्तलं ॥ ७३ ॥ शेषांगे चंदन मित्र | चंदे चंदस्य चर्चना ॥ यत्र स्फटिककुख्यासु । जाति निर्करिणीपयः || ४ || सदा निर्जरांकार - मुखरः सर्वतोऽस्ति यः || उपत्यकासु खेलनि - गजैर्जंगमशृंगवान् ॥ ७५ ॥ चरदेश मदालितो । वीज्यमानश्च चामरैः ॥ चमरीज्ञिः पर्वतेश । इव योऽस्ति सदोन्नतः || ६ || कीचकैः पवनापूर्णे--- दी निर्जरात्कृतैः ॥ केकिनो यत्र नृत्यंति । गीतासक्ताः सुरस्त्रियां ॥ ७७ ॥ निरुद्ध्य नवरं यो | मारुतं स्थिरवृत्तयः ॥ ध्यायंति यत्र मुनयः । कंदरासु महन्महः ॥ ७० ॥ सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ॥ विद्याधरैश्व गंधर्वै - रस्ति स्वस्वार्थसिइये ॥ ५ ॥ सूर्यचंश्मसौ यत्र | कणं विश्रांतवाहनौ || किंचिदानंदमासाद्य । यातस्तत्स्तुतितत्परौ ॥ ८० ॥ लवंग लवली नागवल्ली मल्लीतमालकाः ॥ कबजंबूमाकंद - निंबांवक सर्विवकाः ॥ ८१ ॥ तालीतालीस तिलक - रोधन्यग्रोधचंपकाः ॥ बकुलाशोक सावत्र - पलाशप्लकमाधवाः ॥ ८२ ॥ कदली चंदनछाया-कल्प डुकरावीरकाः ॥ मातुलिंगदेवदारु- पामजातिलकांकुशाः ॥ ८३ ॥ जंबूकुरवकांकुल्ल-मुखा यत्र महीरुहः || वायाफलैः पत्रपुष्पैः । प्रीणयंति जनवजान् ॥ ८४|| For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा ॥ ३२७॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy