SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०० ॥ www.kobatirth.org निश्व जिनं जक्तया । पत्राद्यैरपि पूजयेत् ॥ ८४ ॥ श्रष्टांगैरिति पूजायाः । साधितैः श्रीजिनाइया || संजवंति सदाभ्यासे । सिद्धयोऽष्टावपि स्फुटं ॥ ८५ ॥ नृप्त्वा सङ्घव्यवीजानि । सasi शुभाशयाः ॥ समये जावनांजो नि-ये सिंचंति कृतादराः || ६ || सप्तरज्जुप्रमितं । जिल्ला लोकं समाधिनिः ॥ लोकाग्रमतुलज्ञान- सुखमासादयंति ते ॥ ८७ ॥ युग्मं ॥ 1 तत्रादौ मणिरत्नाद्यै- मरूप्यदृशञ्चयैः ॥ काष्टैर्वा जिननाथस्य । प्रासादं प्रवितन्यते ॥ ॥ ८८ ॥ कारयति जिनानां ये । तृणावासनपि स्फुटं || अमित विमानानि । ते लनंते त्रिविष्ट || ८ || सुश्लिष्टरत्नदेमाद्यैर्नवानिव हि ये पुनः ॥ तेषां पुण्यप्रधानानां । को वेद फलमुत्तमं ॥ ८ ॥ || काष्टादीनां जिनावासे । यावतः प्ररमाणवः ॥ तावैति पख्यलक्षाणि । तत्कर्त्ता स्वर्गजाग्नवेत् ॥ ७० ॥ नूतनाईइरावास - विधाने यत्फलं जवेत् तस्मादष्टगु पुण्यं । जीर्णोधारे विवेकिनां ॥ ५१ ॥ शत्रुजपादितीर्थेषु । प्रासादान् प्रतिमाश्च ये ॥ कारयति हि तत्पुण्यं । ज्ञानिनो यदि जानते || १ || ततो जिनानां विवानि । मणिरत्नेश्व हेमनिः ॥ रूप्यैः काटैर्द्वषनिर्वा । मृदा वा जावशुक्षितः || ३ || एकांगुष्टादिसप्त-शतांगु For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ३०० ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy