SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ इला www.kobatirth.org चकोर इव तस्याग्रे । निषसाद प्रसादनृत् ॥ ७३ ॥ तन्मुखेंदूदयात्कामं । श्रीगुरोः श्रुतसागरः ॥ श्रमानिवांतः स्वादेश - मित्राद् बहिरुपाययौ ॥ ७४ ॥ त एव धन्या मनुजाः । कृतकृत्यास्तएव हि ॥ भूषितास्तैरियं भूमिः । पूजयंतीह ये जिनं ॥ ७५ ॥ जयना वाजिनो मत्तमातंगाः सर्वसंपदः । अनुरक्ताः सेवकाच । श्वेतं वत्रं सचामरं ॥ ७६ ॥ सिंहासनं महाश । साध्यः शुद्धांतयोषितः ॥ संगीतं गंधवस्तूनि । विचमा वारयोषितां ॥ ७७ ॥ षटूत्रिंशापात्राणि | विनोदास्तद्विनिर्मिताः ॥ स्युर्यत्रैतानि रम्याणि । तचज्यं जिनपूजया || ॥ ७८ ॥ दक्षा घृतेन पयसा । सितया चंदनेन च ॥ पंचामृतेन योऽर्हतं । स्त्रापयेत्सोऽमृताशनः ॥ ७ ॥ पाणिनियैर्जिनाधीशः । पूज्यते सेव्यते सदा । जवंति विजवोदारा -स्ते जगज्जनतोपरि || GO || यद्येकवेलं क्रियते । दिवसे जिनपूजनं ॥ तदनेकन्नवान्यस्तं । पापं नाशयति णात् ॥ ८१ ॥ जिनस्य दर्शनं प्रात-नैशं पापं व्यपोहति । मध्याह्ने दिनजं रात्रावेकजन्मार्जितं पुनः ॥ ८२ ॥ चतुरो जिनपादांते । यो मुक्त्वा कुसुमांजलीन || तीर्थोदकैः स्त्रपयति । जिनं न स चतुर्गतिः ॥ ८३ ॥ जलपुष्पातैर्धूपैः । फलनैवेद्यदीपकैः ॥ स्तुति For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ इला
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy