SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shin Maha Acharya she KailassagarsunGyanmandir www.kobatirtm.org Jain Aradhana Kendra माहा ॥२ जय दिव्यशक्तिः सुरनरमहिता मंत्ररूपस्वरूपा। सा ब्राह्मी विश्वमाता दिशतु मम सुखं श्रीयुगा- - दीशपुत्री ॥ ५५ ॥ या मानवहिपखगाहिकुलोनवेषु । जीवेषु जीवकलया श्वसनचलेन ॥ सं॥ लक्ष्यते जगति जाग्रदशेषन्नावा । ब्राह्मीं नमामि जगदीशसुतामहं तां ॥ ५५ ॥ यां योगि नः परसमाधिपरा हृदाजे-ध्यारोप्य कुंदविशदां सहसा स्मरंतः ॥ नन्मुच्य पापपटलं कल यति तत्वं । तां जारती विशदशीलधरां नमामि ॥ ५६ ॥ सुरासुरनरैवैद्या । श्रीयुगादिजि1 नांगजा ॥ शब्दब्रह्मसवित्री स्ताद् । ब्राह्मी विघ्नौधशांतये ॥ ५७ ॥ इत्युदीर्य प्रणम्याथ । सुं दर्याश्चैत्यमाप्य च ॥ तामन्यय॑ च चकीशः। स्तोतुमेवमुपाक्रमत् ॥ ७॥ सुंदर स्वसरसि वितिनूषा । सदिमलकणवतामसि नित्या ॥ त्वत्कृते जगदिदं बहुधैवं । सनपांसि तनुते । मनुते त्वां ॥ एए ॥ कर्करास्थितृणमुख्यपदार्था । रत्नशंखमिति चित्रकरूपा ॥ यन्नवंति ननु तत्र च लक्ष्मि । स्फुर्जतीति तव दृष्टिनिवेशः ॥ ६॥ आश्रितो नगवतीद जवत्या। नीच- वंशजनितोऽपि नरः स्यात् ॥ स कुलीनबुधवृजनानां । सेव्य एव तव सेशकृते शक् ॥ ॥१॥ त्रिभुवनमपि देवि त्वत्प्रसादादिदं स्या-दखिलजननिषेव्यं कर्तृ सर्वेप्सितानां ।। - ए॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy