SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय यमानं ॥ दध्र जगभुिरलीतिकरः स्वकुदौ । तामेत्र नौमि बहुशो मरुदेवीनानी ॥ ६ ॥ या क्षीणसौख्यमयमोक्षकृताधिवासा । चिञपतावगतसर्वजगत्स्वन्नावा ॥ विश्वातिशायिजिन॥२॥ मौक्तिकशुक्तिकाला । तां योगिनी जगवतीं त्रिविधं नमामि ॥ ४० ॥ यस्याः परा परमयो गपरा न नारी । स्वारीन् जघान किल या करिकुंजसंस्था ॥ अग्रेसरीव निजसूनुमुखावलोक-हेतोर्गता शिवपदं बहुवत्सलत्वात ॥ ए॥ मातर्न चेन्नवासि तूमिविजूषणे त्वं । योगीश्वरी विदितवस्तुसमस्तन्नावा ॥ नाथः क्व तत् क्व च जगत् क्व च बोधिलानो । ज्ञानं कुतः क्व च शिवं क्व च वैरिनाशः ॥ ५० ॥ देवि त्वदंहिनखदीधितिसंगतो मे । गाई ताध्यमखिल बिलयं प्रयातु ॥ आद्यस्य विश्वसुगुरोरपि कारणं त्वं । तत् त्वां स्तवीमि च नमामि च चिंतयामि ॥ ५५ ॥ जननी जगदीशस्य । योगिनी जगदीश्वरी॥ मंगलं मरुदेवा। मे। कुरुतात् सुरसेविता ॥ ५५ ॥ इत्यनिष्टुत्य तामेष । ययावत्र महामनाः ॥ चैत्ये ब्राद- * म्या अर्चयञ्च । तां स्तोतुं चानिचक्रमे ॥ ५३ ॥ या सर्वा सर्वविश्वस्थितिरिति विदिता यो गिनी योगिनिर्या । ध्येया स्प्रेयस्वन्नावा जवजयहरिणी तारिणी या नतानां || या दिव्या ॥२६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy