SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२७०॥ www.kobatirth.org तदधः पाकां विनोः ॥ ननाम चक्री शक्रेण । कारितां दर्शितामपि ॥ ८२ ॥ विलिलेप म | पाक कर्द्दमैः ॥ श्रर्चयञ्च पारिजात - पाटलाप्रमुखैः सुमैः ॥ ८३ ॥ विभुं मनसि संचिंत्य | साक्षाद् ज्ञानसमुज्ज्वलं ॥ स ननाम जगवतः । पादयोः प्रतिरूपकं ॥ ॥ ८४ ॥ ततो जगाद सानंदः । सुत्रामा चक्रवर्त्तिनं ॥ सुधामधरयन् वाणी - मधुना विधुना समं ॥ ८५ ॥ प्रायः कालवशान्मृर्त्त्या । हीयमानगुणस्पृशः ॥ विना मूर्ति गिरावेव । श्रद्दधास्यति न क्वचित् ॥ ८६ ॥ तीर्थं पर्वत एवायं । पवित्रस्तीर्थकृत्कमैः । विशेषाद्वासनावृ | प्रसादोऽस्तु जिनेशितुः || ८७ ॥ यदा यदा तीर्थकृतां । येषां येषां जवेन स्थितिः ॥ तदा तदा जवत्यत्र । तेषां तेषां च मूर्तयः ॥ ८८ ॥ अधुना वृषः स्वामी । जयत्यादिमतीकृत् ॥ विधेद्यतोऽत्र तन्मूर्त्ति - चैत्यं स्वपुरचैत्यवत् ॥ ८० ॥ यथा वा बाहुबलिना - कारि तक्षशिलापुर || प्रासादो मंम्पैश्चतुरशीत्या मंमितस्तथा ॥ ७० ॥ इतवचनाच्चकी । विपोद्यत्सुवासनः ॥ श्रादिशत्सोमयशसोद्दिष्टचैत्याय वईकिं ॥ ९१ ॥ त्रैलोक्यविक्रमं नाम । प्रासादं जताया || सूत्रयन्मणिरत्ने --र्वई किर्दिव्यशक्तिमान् ॥ ९२ ॥ सिंहनादमुखास्त For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ २००॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy