SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजयनावोऽस्य तथाधुना || १ || इति प्रजावं विज्ञाय । तस्य कुंभस्य चक्रिराट् ॥ शक्तिसिंहात् परां प्रीति-माससाद ॥२॥ सुवासनः ॥ ७२ ॥ चक्री पुनर्वहकिना । तच सजमचीकरत् ॥ तज्जैरथ पुण्यन्नर-जर्जर न. वपंजरं ।। ३ ।। वैडुर्यवजमाणिक्य-पनरागादिकांतिन्तिः॥ विचित्रवारिलहरी-मंमितं तदनाद नशं ॥ ४॥ तदादि जारतं कुंभ-मिति तख्यातिमागमत् ॥ महाहदनदीकुंभ-अवच्चोतःप्रनाववत् ॥ ७ ॥ अतिक्रम्य स तां चक्री । त्रियामामेकयामवत् ॥ नामवादयप्रातः । प्रस्थायिजनदूतिकां ॥ ६ ॥ स तत्र कुंमे सुस्नातः । समं पत्न्या सुलझ्या ॥ बिवाणो वाससी रम्ये । प्रापछिखरमादिमं ॥ ७ ॥ ततः सौधर्मपतिर-प्याययौ तकिया। प्रणुनो नतिरंगेण । स्नेहेन च विमानगः॥ ७० ॥ प्रालिलेंगतुरानंदा-न्मियो जरतवासवौ ॥ प्रात्मनोरिव देहैक्यं । कुवैताविव सर्वतः ॥ ७॥ ॥ श्रीनानाथ गुरुणा । समं वासवच- | क्रिणौ ।। मुख्यं शृगं पुष्पदंता-विव पस्पृशतुर्मुदा ॥ ७ ॥ चक्री प्रदक्षिणीचक्रे । शकेल सह संमदात् ॥ राजादनीं करती शक् । हीरं पुष्करवार्दवत् ।। ।। मणिमालसंस्थान A ए॥ . For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy