SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुजम 11962 11 www.kobatirth.org च । तीर्थ तस्मै नमोनमः ॥ एए ॥ सिद्धास्तीर्थकृतोऽनंता । यत्र सेत्स्यति चापरे ॥ मुक्केललागृहं यच्च । तीर्थ तस्मै नमोनमः || ६ || ल इमां स्तुतिं पुंमरीक -- गिरेर्यः पठति सदा || स्थानस्थोऽपि स यात्राया । लाप्स्यते फलमुत्तमं ॥ ७ ॥ चक्रपाणिरिति स्तुत्वा । श्रीशत्रुंजयपर्वतं ॥ ननाम च गुरुं जक्त्या । श्रीनानं गणसंयुतं || ८ || नमतथ्य क्रियाः पृष्ठे । रेजे गणनृतः करः ॥ पंचास्य इव कर्मेनं । तुं मेरुनगोपरि || || संतुष्टमानसस्तत्र । धर्मध्यानपरायणः || गुरुवाक्य सुवासिक्त - स्तद्दिनं सोऽत्यवादयत् || ३०० || प्रातः संघयुतचैत्ये । नत्वा तीर्थंकरं गुरुं ॥ चकार पार पुण्य - कारणं जरतेश्वरः ॥ १ ॥ कईकिना । पुरं तत्र नरेश्वरः । निकषा पुंमरीकातेस महासौव - गवाका यत्र कोटिशः ॥ दृष्टुं गिरिं । ३ ॥ सौवाहकुट्टिमानेक-मणिनिर्यत्र मानवाः || दर्शेऽपि न || ४ || सौवर्णसौध शिखरा-ण्यालोक्यालोक्य यत्र च ॥ सुमेरुं तदवकर - कूटवन्सन्यते जनः ॥ ५ ॥ समस्तं जगतीवस्तु । यत्र देशागतैर्जनैः ॥ दृ | विनीतापुरसनिनं ॥ २ ॥ निर्निमेषा । श्व नेत्रसमुचः ॥ सहस्रचंद-वांतिं विवति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ३८२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy