SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२८१ ॥ www.kobatirth.org पंचांग स्पृष्टभूपीठ - स्तीर्थ स्तोतुं प्रचक्रमे ॥ ८५ ॥ धरणेंमुखा नागाः । पातालस्थानवासिनः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः || ६ || चमरेंवलीयाः । सर्वे भुवनवासिनः । सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः || ८७ || किन्नरकिंपुरुषाद्याः । किनराणां च वासवाः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ८८ ॥ राक्षसानामधीशra | यदेशाः सपरिच्छदाः || सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ८९ ॥ प्रणपन्नी पपन्नी - मुखा व्यंतरनायकाः । सेवंते यं सदा तीर्थ - राजं तस्मै नमोनमः ॥ ५० ॥ ज्योतिषां वासवौ चंद- सूर्यावन्येऽपि खेचराः ॥ सेवंते थे सदा तीर्थ - राजं तस्मै नमोनमः || १ || मनुष्यलोकसंस्थाना । वासुदेवाश्च चक्रिणः ॥ सेवते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ १ ॥ इंझेपेंशदयोऽप्येते । सर्वे विद्याधराधिपाः । सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ २ ॥ ग्रैवेयकानुत्तरस्था । मनसा त्रिदिवौकसः । सेवंते यं सदा तीर्थ-राजं तस्मै नमोनमः ॥ ९३ ॥ एवं त्रैलोक्यसंस्थाना स्त्रिघोरगनरामराः ॥ सेवते यं सदा ती- राजं तस्मै नमोनमः || ४ || अनंतमयं नित्य-मनंतफलदायकं ॥ अनादिकालजं य I For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir 'माटा० ॥। २८१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy