SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra छात्रुंजय 1123311 www.kobatirth.org गुरुसुराचनं ॥ नदन् जिनचैत्यानि । प्रयागनकरोन्नृपः ॥ ४० ॥ विनिक्षेपकं ॥ प्रतीन् विविधाः पूजा । महर्ध्या रत्नमनिः || देशे देशे भूपतीनां । स्वोतानामिव नूरुहां ॥ ॥ ४१ ॥ अतिक्रम्य वहून देशान् । यानेन भरतेश्वरः ।। योजनावधिना देशं । सौराष्ट्रां प्रा प च क्रमात् ॥ ४२ ॥ 1 भ्रातृव्यो भरतेशस्य | सुराष्ट्रतनयस्ततः । सौराष्ट्राधिपतिः शक्ति सिंहः सन्मुखमाययौ || ४३ || तं लुवंतं महीपीठे । पाणिनोत्थाप्य चक्रनृत् ॥ सर्वागसंग सुनग-मालिलिंगेत्युवाच च ॥ ४४ ॥ सुराष्ट्रत्यस्य राष्ट्रस्य । सफलं नाम निर्ममे ॥ यत्र शत्रुंजयं तीर्थं । दुःप्रापं परदेशजैः ॥ ४५ ॥ धन्यस्त्वं यः सदा तीर्थ-स्यास्य सेवां करोषि च ॥ श्रस्मादृशास्तु दूरस्थाः । पश्यंत्येनं न वा सकृत् ॥ ४६ ॥ उल्लाप्येति गिरा प्रीतिपूर्वकं तं सहीपतिः ॥ सन्मानयद् दृष्टिहस्त- दानैराजरणादिनिः ॥ ४७ ॥ दृष्ट्वा पुंमरीकाईि । कूटों कित पुष्करं ॥ यात्रिकाणां यशः कोश - मिव श्रेयःसमुच्चयं ॥ ५० ॥ संसारजयजीतानां । सुदुर्गमिव देहिनां ॥ शिरोरत्नमिवान । नूनामिन्या विभूषणं ॥ ५१ ॥ सुंदर्या निर्वृतेः क्रीमा - कंडुकोप कमल For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० || 93911
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy