SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ उदा www.kobatirth.org ब्यन्नूषणः ॥ २८ ॥ महाधरैश्चतुर्दिक्षु । वृतः सामानिकैरिव ॥ सुरेंइ इव संगीतं । पश्यन्नप्सरसां पुरः ॥ २७ ॥ जय जीव चिरं नंद । भरत क्षितिषेति च ॥ संस्तूयमानः सानंदं । माधैरिव नाकिनः ॥ ३० ॥ सामंतैर्ममलीकैश्च । कुमारैर्वसुधाधिपैः ॥ सचिवैः संघपुरुषैश्वतुरंगचमूचयैः ॥ ३१ ॥ पर्वतैरिव मातंगैः । कल्लोलैरिव वाजिभिः || स्पंदनैर्वेश्मनिरिव । स्वोत्सादैरिव पत्तिभिः || ३२ || अणुव्रतधरैः श्राः । श्राविकानिः समंततः ॥ बाहुबलि - नृतिभिः । समं श्रमणकोटिनिः ॥ ३३ ॥ साईं नमिविन मिन्यां । ज्ञानिनिर्माधारिनिः ॥ व्रतिनीजिः शीललीला-लंकृताभिरनुश्रितः ॥ ३४ ॥ गंधर्वैर्गायनैवैदि-वृंदैः कौतु किनिनदैः ॥ नृत्य निर्नर्तकी वर्गैश्वचार जरताधिपः ॥ ३५ ॥ सप्तभिः कुमके ॥ सौवर्ण रथमारूढो । मलीनां देवतालयः ॥ नामंगल मिव व्योनि । शुशुभे जिनदेहतः || ३६ || त्रत्रयं तदुपरि । पूर्णिमेंदुविम्बकं || रेजे चामरचारेण । त्रैलोक्यैश्वर्यसूचकं ॥ ३७ ॥ श्राच्छादयन् सैन्यजातैरजोजी रविमंगलं ॥ श्रीसंघचरणन्यासैः । पुनानः पृथिवीतलं ॥ ३८ ॥ अंतःपुरपुरंध्रीजिरुङ्गीतधवलध्वनिः ॥ उत्तार्यमाणलवणो । महन्निरबलाजनैः ॥३९॥ स्थाने स्थानेऽपि नगरे | कु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ २७६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy