SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ २३०॥ ॥ www.kobatirth.org इतश्च विहरन् स्वामी । पावयन् पृथिवीतलं । सिद्धार्थोद्यानमापेदे । विनीतापुरसीमनि ॥ ६५ ॥ शद्या विबुधास्तत्र । निपेतुर्नजसो ध्रुवं ॥ आदिदेवमहानत्या । ते ततोऽप्युत्यतिष्यवः || ६६ || त्रिविष्टपपतेस्तेऽथ । त्रिप्राकारयुतं डुतं ॥ चक्रुः समवसरणं । योजनप्रaaraat ॥ ६७ ॥ गत्वोद्यानपतिस्तच्च । जरताय न्यवेदयत् । स द्वादशस्व कोटी - ददौ तस्मै च संमदात् ॥ ६७ ॥ पदातिनि यौनांग - रथैः सूनुभिरावृतः ॥ सामंतैः सैन्यपतिजिपैरंतःपुरी जनैः ॥ ६९ ॥ श्रेष्टिवि सार्थवाहै- वारणैवैदिभिस्तथा || गंधर्वैः सर्वसारैश्च । समंतादपि सेवितः ॥ ७० ॥ कुर्वन् उत्रमयं व्योम । दिशः सञ्चामरध्वजाः ॥ पृथिवीं पूरयन् सैन्यै-श्वचाल नरतेश्वरः || ११ || || पूर्वहारेण समवसरणं प्राप चक्रनृत् ॥ विभुं प्रदक्षिणीकृत्य । स्तोतुमेवं प्रचक्रमे ॥ ७२ ॥ जय स्वामिन जिनाधीश । करुणां - निधे जय || जय संसारकांतार - निस्तारक सुवत्सल || १३ || चिरोत्कंग परस्याद्य । त्वं मे हग्गोचरोऽनवः पुरा कृतं शुभं कर्म । तज्ज्ञाने फलितं ह्यदः || १४ || वीतरागस्य ते चित्ते । वसाम्येव कथेति का || यत्त्वं वससि मे चित्ते । ततोऽलमपरैर्मम ॥ ७५ ॥ सुखे दुःखे पु For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा ॥ १३०॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy