SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२६ला www.kobatirth.org 1 ऽधिकं ॥ ५४ ॥ दानशीलतपः पूजा - मुख्यं पुण्यं यदन्यदा । तस्मात्कोटिगुणं चैत्र्यां । पुंरुरीके जिनार्धनात् ॥ ५५ ॥ चारित्रं चंश्मनोऽई चैत्री शत्रुंजयोऽचलः ॥ विना पुण्यैर्न ल यंते । नदीं शत्रुंजयापि च ॥ ५६ ॥ शांतिकं च ध्वजारोपं । चैत्र्यां कुर्वन् जिनालये ॥ नीराजनाञ्च बनते । नीरजस्कान जवान्नरः ॥ ५७ ॥ अन्यत्रापि नरः कुर्वन् । चैत्र्यां संघस्य पूजनं ॥ प्राप्नोत्यमर्त्य सौख्यानि । किं पुनर्विमलाचले ॥ ५८ ॥ मुनिर्वस्त्रान्नपानाद्यैश्चैश्यां तु प्रतिलाजितः ॥ चक्रिशक्रपदं दत्वा । पश्चान्मोक्षं प्रयद्धति ॥ ५९ ॥ चैत्री पर्वोत्तमा श्रेष्टा । सर्वपुण्यप्रवर्धिनी ॥ श्राराधिता पुंरुरीके । गिरौ प्रौढफलप्रदा ॥ ६० ॥ अष्टाह्निकापि पूर्णा स्यात् । पूर्णिमास्यां मधोर्यतः | अष्टसिद्धिमदा पर्व । कथ्यते सा ततोऽधिकं ॥ ६१ ॥ गीर्वा I दः पर्व । सर्वे नंदीश्वरे गिरौ || जिनपूजादिनिर्भक्त्या । नित्यं सत्यापयत्यपि ॥ ६२ ॥ fararaasan - नकादिकांस्ततः ॥ त्यक्त्वा प्रमादहेतूंश्व । चैत्री धर्मरतिर्भजेत् ॥ ६३ ॥ प्रज्ञावना जैनचैत्ये । सिद्धांते च गुरौ मुनौ ॥ जक्तिः कार्या पूर्णिमास्यां । चैत्र्यामक्षय सिये ॥ ६४ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy